पूर् धातुरूपाणि - पूरीँ आप्यायने - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पूर्यते
पूर्येते
पूर्यन्ते
मध्यम
पूर्यसे
पूर्येथे
पूर्यध्वे
उत्तम
पूर्ये
पूर्यावहे
पूर्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पूरयाञ्चक्रे / पूरयांचक्रे / पूरयाम्बभूवे / पूरयांबभूवे / पूरयामाहे / पुपूरे
पूरयाञ्चक्राते / पूरयांचक्राते / पूरयाम्बभूवाते / पूरयांबभूवाते / पूरयामासाते / पुपूराते
पूरयाञ्चक्रिरे / पूरयांचक्रिरे / पूरयाम्बभूविरे / पूरयांबभूविरे / पूरयामासिरे / पुपूरिरे
मध्यम
पूरयाञ्चकृषे / पूरयांचकृषे / पूरयाम्बभूविषे / पूरयांबभूविषे / पूरयामासिषे / पुपूरिषे
पूरयाञ्चक्राथे / पूरयांचक्राथे / पूरयाम्बभूवाथे / पूरयांबभूवाथे / पूरयामासाथे / पुपूराथे
पूरयाञ्चकृढ्वे / पूरयांचकृढ्वे / पूरयाम्बभूविध्वे / पूरयांबभूविध्वे / पूरयाम्बभूविढ्वे / पूरयांबभूविढ्वे / पूरयामासिध्वे / पुपूरिढ्वे / पुपूरिध्वे
उत्तम
पूरयाञ्चक्रे / पूरयांचक्रे / पूरयाम्बभूवे / पूरयांबभूवे / पूरयामाहे / पुपूरे
पूरयाञ्चकृवहे / पूरयांचकृवहे / पूरयाम्बभूविवहे / पूरयांबभूविवहे / पूरयामासिवहे / पुपूरिवहे
पूरयाञ्चकृमहे / पूरयांचकृमहे / पूरयाम्बभूविमहे / पूरयांबभूविमहे / पूरयामासिमहे / पुपूरिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पूरिता / पूरयिता
पूरितारौ / पूरयितारौ
पूरितारः / पूरयितारः
मध्यम
पूरितासे / पूरयितासे
पूरितासाथे / पूरयितासाथे
पूरिताध्वे / पूरयिताध्वे
उत्तम
पूरिताहे / पूरयिताहे
पूरितास्वहे / पूरयितास्वहे
पूरितास्महे / पूरयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पूरिष्यते / पूरयिष्यते
पूरिष्येते / पूरयिष्येते
पूरिष्यन्ते / पूरयिष्यन्ते
मध्यम
पूरिष्यसे / पूरयिष्यसे
पूरिष्येथे / पूरयिष्येथे
पूरिष्यध्वे / पूरयिष्यध्वे
उत्तम
पूरिष्ये / पूरयिष्ये
पूरिष्यावहे / पूरयिष्यावहे
पूरिष्यामहे / पूरयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पूर्यताम्
पूर्येताम्
पूर्यन्ताम्
मध्यम
पूर्यस्व
पूर्येथाम्
पूर्यध्वम्
उत्तम
पूर्यै
पूर्यावहै
पूर्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपूर्यत
अपूर्येताम्
अपूर्यन्त
मध्यम
अपूर्यथाः
अपूर्येथाम्
अपूर्यध्वम्
उत्तम
अपूर्ये
अपूर्यावहि
अपूर्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पूर्येत
पूर्येयाताम्
पूर्येरन्
मध्यम
पूर्येथाः
पूर्येयाथाम्
पूर्येध्वम्
उत्तम
पूर्येय
पूर्येवहि
पूर्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पूरिषीष्ट / पूरयिषीष्ट
पूरिषीयास्ताम् / पूरयिषीयास्ताम्
पूरिषीरन् / पूरयिषीरन्
मध्यम
पूरिषीष्ठाः / पूरयिषीष्ठाः
पूरिषीयास्थाम् / पूरयिषीयास्थाम्
पूरिषीढ्वम् / पूरिषीध्वम् / पूरयिषीढ्वम् / पूरयिषीध्वम्
उत्तम
पूरिषीय / पूरयिषीय
पूरिषीवहि / पूरयिषीवहि
पूरिषीमहि / पूरयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपूरि
अपूरिषाताम् / अपूरयिषाताम्
अपूरिषत / अपूरयिषत
मध्यम
अपूरिष्ठाः / अपूरयिष्ठाः
अपूरिषाथाम् / अपूरयिषाथाम्
अपूरिढ्वम् / अपूरिध्वम् / अपूरयिढ्वम् / अपूरयिध्वम्
उत्तम
अपूरिषि / अपूरयिषि
अपूरिष्वहि / अपूरयिष्वहि
अपूरिष्महि / अपूरयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपूरिष्यत / अपूरयिष्यत
अपूरिष्येताम् / अपूरयिष्येताम्
अपूरिष्यन्त / अपूरयिष्यन्त
मध्यम
अपूरिष्यथाः / अपूरयिष्यथाः
अपूरिष्येथाम् / अपूरयिष्येथाम्
अपूरिष्यध्वम् / अपूरयिष्यध्वम्
उत्तम
अपूरिष्ये / अपूरयिष्ये
अपूरिष्यावहि / अपूरयिष्यावहि
अपूरिष्यामहि / अपूरयिष्यामहि