पुष्पिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पुष्पिता
पुष्पिते
पुष्पिताः
सम्बोधन
पुष्पिते
पुष्पिते
पुष्पिताः
द्वितीया
पुष्पिताम्
पुष्पिते
पुष्पिताः
तृतीया
पुष्पितया
पुष्पिताभ्याम्
पुष्पिताभिः
चतुर्थी
पुष्पितायै
पुष्पिताभ्याम्
पुष्पिताभ्यः
पञ्चमी
पुष्पितायाः
पुष्पिताभ्याम्
पुष्पिताभ्यः
षष्ठी
पुष्पितायाः
पुष्पितयोः
पुष्पितानाम्
सप्तमी
पुष्पितायाम्
पुष्पितयोः
पुष्पितासु
 
एक
द्वि
बहु
प्रथमा
पुष्पिता
पुष्पिते
पुष्पिताः
सम्बोधन
पुष्पिते
पुष्पिते
पुष्पिताः
द्वितीया
पुष्पिताम्
पुष्पिते
पुष्पिताः
तृतीया
पुष्पितया
पुष्पिताभ्याम्
पुष्पिताभिः
चतुर्थी
पुष्पितायै
पुष्पिताभ्याम्
पुष्पिताभ्यः
पञ्चमी
पुष्पितायाः
पुष्पिताभ्याम्
पुष्पिताभ्यः
षष्ठी
पुष्पितायाः
पुष्पितयोः
पुष्पितानाम्
सप्तमी
पुष्पितायाम्
पुष्पितयोः
पुष्पितासु


अन्याः