पुर्व् धातुरूपाणि - पुर्वँ पूरणे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पूर्व्यते
पूर्व्येते
पूर्व्यन्ते
मध्यम
पूर्व्यसे
पूर्व्येथे
पूर्व्यध्वे
उत्तम
पूर्व्ये
पूर्व्यावहे
पूर्व्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पुपूर्वे
पुपूर्वाते
पुपूर्विरे
मध्यम
पुपूर्विषे
पुपूर्वाथे
पुपूर्विढ्वे / पुपूर्विध्वे
उत्तम
पुपूर्वे
पुपूर्विवहे
पुपूर्विमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पूर्विता
पूर्वितारौ
पूर्वितारः
मध्यम
पूर्वितासे
पूर्वितासाथे
पूर्विताध्वे
उत्तम
पूर्विताहे
पूर्वितास्वहे
पूर्वितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पूर्विष्यते
पूर्विष्येते
पूर्विष्यन्ते
मध्यम
पूर्विष्यसे
पूर्विष्येथे
पूर्विष्यध्वे
उत्तम
पूर्विष्ये
पूर्विष्यावहे
पूर्विष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पूर्व्यताम्
पूर्व्येताम्
पूर्व्यन्ताम्
मध्यम
पूर्व्यस्व
पूर्व्येथाम्
पूर्व्यध्वम्
उत्तम
पूर्व्यै
पूर्व्यावहै
पूर्व्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपूर्व्यत
अपूर्व्येताम्
अपूर्व्यन्त
मध्यम
अपूर्व्यथाः
अपूर्व्येथाम्
अपूर्व्यध्वम्
उत्तम
अपूर्व्ये
अपूर्व्यावहि
अपूर्व्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पूर्व्येत
पूर्व्येयाताम्
पूर्व्येरन्
मध्यम
पूर्व्येथाः
पूर्व्येयाथाम्
पूर्व्येध्वम्
उत्तम
पूर्व्येय
पूर्व्येवहि
पूर्व्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पूर्विषीष्ट
पूर्विषीयास्ताम्
पूर्विषीरन्
मध्यम
पूर्विषीष्ठाः
पूर्विषीयास्थाम्
पूर्विषीढ्वम् / पूर्विषीध्वम्
उत्तम
पूर्विषीय
पूर्विषीवहि
पूर्विषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपूर्वि
अपूर्विषाताम्
अपूर्विषत
मध्यम
अपूर्विष्ठाः
अपूर्विषाथाम्
अपूर्विढ्वम् / अपूर्विध्वम्
उत्तम
अपूर्विषि
अपूर्विष्वहि
अपूर्विष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपूर्विष्यत
अपूर्विष्येताम्
अपूर्विष्यन्त
मध्यम
अपूर्विष्यथाः
अपूर्विष्येथाम्
अपूर्विष्यध्वम्
उत्तम
अपूर्विष्ये
अपूर्विष्यावहि
अपूर्विष्यामहि