पुरुदंसस् शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पुरुदंसा
पुरुदंससौ
पुरुदंससः
सम्बोधन
पुरुदंसः
पुरुदंससौ
पुरुदंससः
द्वितीया
पुरुदंससम्
पुरुदंससौ
पुरुदंससः
तृतीया
पुरुदंससा
पुरुदंसोभ्याम्
पुरुदंसोभिः
चतुर्थी
पुरुदंससे
पुरुदंसोभ्याम्
पुरुदंसोभ्यः
पञ्चमी
पुरुदंससः
पुरुदंसोभ्याम्
पुरुदंसोभ्यः
षष्ठी
पुरुदंससः
पुरुदंससोः
पुरुदंससाम्
सप्तमी
पुरुदंससि
पुरुदंससोः
पुरुदंसःसु / पुरुदंसस्सु
 
एक
द्वि
बहु
प्रथमा
पुरुदंसा
पुरुदंससौ
पुरुदंससः
सम्बोधन
पुरुदंसः
पुरुदंससौ
पुरुदंससः
द्वितीया
पुरुदंससम्
पुरुदंससौ
पुरुदंससः
तृतीया
पुरुदंससा
पुरुदंसोभ्याम्
पुरुदंसोभिः
चतुर्थी
पुरुदंससे
पुरुदंसोभ्याम्
पुरुदंसोभ्यः
पञ्चमी
पुरुदंससः
पुरुदंसोभ्याम्
पुरुदंसोभ्यः
षष्ठी
पुरुदंससः
पुरुदंससोः
पुरुदंससाम्
सप्तमी
पुरुदंससि
पुरुदंससोः
पुरुदंसःसु / पुरुदंसस्सु