पुन्था शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पुन्था
पुन्थे
पुन्थाः
सम्बोधन
पुन्थे
पुन्थे
पुन्थाः
द्वितीया
पुन्थाम्
पुन्थे
पुन्थाः
तृतीया
पुन्थया
पुन्थाभ्याम्
पुन्थाभिः
चतुर्थी
पुन्थायै
पुन्थाभ्याम्
पुन्थाभ्यः
पञ्चमी
पुन्थायाः
पुन्थाभ्याम्
पुन्थाभ्यः
षष्ठी
पुन्थायाः
पुन्थयोः
पुन्थानाम्
सप्तमी
पुन्थायाम्
पुन्थयोः
पुन्थासु
 
एक
द्वि
बहु
प्रथमा
पुन्था
पुन्थे
पुन्थाः
सम्बोधन
पुन्थे
पुन्थे
पुन्थाः
द्वितीया
पुन्थाम्
पुन्थे
पुन्थाः
तृतीया
पुन्थया
पुन्थाभ्याम्
पुन्थाभिः
चतुर्थी
पुन्थायै
पुन्थाभ्याम्
पुन्थाभ्यः
पञ्चमी
पुन्थायाः
पुन्थाभ्याम्
पुन्थाभ्यः
षष्ठी
पुन्थायाः
पुन्थयोः
पुन्थानाम्
सप्तमी
पुन्थायाम्
पुन्थयोः
पुन्थासु


अन्याः