पीतता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पीतता
पीतते
पीतताः
सम्बोधन
पीतते
पीतते
पीतताः
द्वितीया
पीतताम्
पीतते
पीतताः
तृतीया
पीततया
पीतताभ्याम्
पीतताभिः
चतुर्थी
पीततायै
पीतताभ्याम्
पीतताभ्यः
पञ्चमी
पीततायाः
पीतताभ्याम्
पीतताभ्यः
षष्ठी
पीततायाः
पीततयोः
पीततानाम्
सप्तमी
पीततायाम्
पीततयोः
पीततासु
 
एक
द्वि
बहु
प्रथमा
पीतता
पीतते
पीतताः
सम्बोधन
पीतते
पीतते
पीतताः
द्वितीया
पीतताम्
पीतते
पीतताः
तृतीया
पीततया
पीतताभ्याम्
पीतताभिः
चतुर्थी
पीततायै
पीतताभ्याम्
पीतताभ्यः
पञ्चमी
पीततायाः
पीतताभ्याम्
पीतताभ्यः
षष्ठी
पीततायाः
पीततयोः
पीततानाम्
सप्तमी
पीततायाम्
पीततयोः
पीततासु