पिशुन शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पिशुनः
पिशुनौ
पिशुनाः
सम्बोधन
पिशुन
पिशुनौ
पिशुनाः
द्वितीया
पिशुनम्
पिशुनौ
पिशुनान्
तृतीया
पिशुनेन
पिशुनाभ्याम्
पिशुनैः
चतुर्थी
पिशुनाय
पिशुनाभ्याम्
पिशुनेभ्यः
पञ्चमी
पिशुनात् / पिशुनाद्
पिशुनाभ्याम्
पिशुनेभ्यः
षष्ठी
पिशुनस्य
पिशुनयोः
पिशुनानाम्
सप्तमी
पिशुने
पिशुनयोः
पिशुनेषु
 
एक
द्वि
बहु
प्रथमा
पिशुनः
पिशुनौ
पिशुनाः
सम्बोधन
पिशुन
पिशुनौ
पिशुनाः
द्वितीया
पिशुनम्
पिशुनौ
पिशुनान्
तृतीया
पिशुनेन
पिशुनाभ्याम्
पिशुनैः
चतुर्थी
पिशुनाय
पिशुनाभ्याम्
पिशुनेभ्यः
पञ्चमी
पिशुनात् / पिशुनाद्
पिशुनाभ्याम्
पिशुनेभ्यः
षष्ठी
पिशुनस्य
पिशुनयोः
पिशुनानाम्
सप्तमी
पिशुने
पिशुनयोः
पिशुनेषु