पिशुनत्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पिशुनत्वम्
पिशुनत्वे
पिशुनत्वानि
सम्बोधन
पिशुनत्व
पिशुनत्वे
पिशुनत्वानि
द्वितीया
पिशुनत्वम्
पिशुनत्वे
पिशुनत्वानि
तृतीया
पिशुनत्वेन
पिशुनत्वाभ्याम्
पिशुनत्वैः
चतुर्थी
पिशुनत्वाय
पिशुनत्वाभ्याम्
पिशुनत्वेभ्यः
पञ्चमी
पिशुनत्वात् / पिशुनत्वाद्
पिशुनत्वाभ्याम्
पिशुनत्वेभ्यः
षष्ठी
पिशुनत्वस्य
पिशुनत्वयोः
पिशुनत्वानाम्
सप्तमी
पिशुनत्वे
पिशुनत्वयोः
पिशुनत्वेषु
 
एक
द्वि
बहु
प्रथमा
पिशुनत्वम्
पिशुनत्वे
पिशुनत्वानि
सम्बोधन
पिशुनत्व
पिशुनत्वे
पिशुनत्वानि
द्वितीया
पिशुनत्वम्
पिशुनत्वे
पिशुनत्वानि
तृतीया
पिशुनत्वेन
पिशुनत्वाभ्याम्
पिशुनत्वैः
चतुर्थी
पिशुनत्वाय
पिशुनत्वाभ्याम्
पिशुनत्वेभ्यः
पञ्चमी
पिशुनत्वात् / पिशुनत्वाद्
पिशुनत्वाभ्याम्
पिशुनत्वेभ्यः
षष्ठी
पिशुनत्वस्य
पिशुनत्वयोः
पिशुनत्वानाम्
सप्तमी
पिशुनत्वे
पिशुनत्वयोः
पिशुनत्वेषु