पिन्व् धातुरूपाणि - पिविँ सेचने सेचने चेत्येके - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पिन्व्यते
पिन्व्येते
पिन्व्यन्ते
मध्यम
पिन्व्यसे
पिन्व्येथे
पिन्व्यध्वे
उत्तम
पिन्व्ये
पिन्व्यावहे
पिन्व्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पिपिन्वे
पिपिन्वाते
पिपिन्विरे
मध्यम
पिपिन्विषे
पिपिन्वाथे
पिपिन्विढ्वे / पिपिन्विध्वे
उत्तम
पिपिन्वे
पिपिन्विवहे
पिपिन्विमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पिन्विता
पिन्वितारौ
पिन्वितारः
मध्यम
पिन्वितासे
पिन्वितासाथे
पिन्विताध्वे
उत्तम
पिन्विताहे
पिन्वितास्वहे
पिन्वितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पिन्विष्यते
पिन्विष्येते
पिन्विष्यन्ते
मध्यम
पिन्विष्यसे
पिन्विष्येथे
पिन्विष्यध्वे
उत्तम
पिन्विष्ये
पिन्विष्यावहे
पिन्विष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पिन्व्यताम्
पिन्व्येताम्
पिन्व्यन्ताम्
मध्यम
पिन्व्यस्व
पिन्व्येथाम्
पिन्व्यध्वम्
उत्तम
पिन्व्यै
पिन्व्यावहै
पिन्व्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिन्व्यत
अपिन्व्येताम्
अपिन्व्यन्त
मध्यम
अपिन्व्यथाः
अपिन्व्येथाम्
अपिन्व्यध्वम्
उत्तम
अपिन्व्ये
अपिन्व्यावहि
अपिन्व्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पिन्व्येत
पिन्व्येयाताम्
पिन्व्येरन्
मध्यम
पिन्व्येथाः
पिन्व्येयाथाम्
पिन्व्येध्वम्
उत्तम
पिन्व्येय
पिन्व्येवहि
पिन्व्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पिन्विषीष्ट
पिन्विषीयास्ताम्
पिन्विषीरन्
मध्यम
पिन्विषीष्ठाः
पिन्विषीयास्थाम्
पिन्विषीढ्वम् / पिन्विषीध्वम्
उत्तम
पिन्विषीय
पिन्विषीवहि
पिन्विषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिन्वि
अपिन्विषाताम्
अपिन्विषत
मध्यम
अपिन्विष्ठाः
अपिन्विषाथाम्
अपिन्विढ्वम् / अपिन्विध्वम्
उत्तम
अपिन्विषि
अपिन्विष्वहि
अपिन्विष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिन्विष्यत
अपिन्विष्येताम्
अपिन्विष्यन्त
मध्यम
अपिन्विष्यथाः
अपिन्विष्येथाम्
अपिन्विष्यध्वम्
उत्तम
अपिन्विष्ये
अपिन्विष्यावहि
अपिन्विष्यामहि