पारिधेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पारिधेयः
पारिधेयौ
पारिधेयाः
सम्बोधन
पारिधेय
पारिधेयौ
पारिधेयाः
द्वितीया
पारिधेयम्
पारिधेयौ
पारिधेयान्
तृतीया
पारिधेयेन
पारिधेयाभ्याम्
पारिधेयैः
चतुर्थी
पारिधेयाय
पारिधेयाभ्याम्
पारिधेयेभ्यः
पञ्चमी
पारिधेयात् / पारिधेयाद्
पारिधेयाभ्याम्
पारिधेयेभ्यः
षष्ठी
पारिधेयस्य
पारिधेययोः
पारिधेयानाम्
सप्तमी
पारिधेये
पारिधेययोः
पारिधेयेषु
 
एक
द्वि
बहु
प्रथमा
पारिधेयः
पारिधेयौ
पारिधेयाः
सम्बोधन
पारिधेय
पारिधेयौ
पारिधेयाः
द्वितीया
पारिधेयम्
पारिधेयौ
पारिधेयान्
तृतीया
पारिधेयेन
पारिधेयाभ्याम्
पारिधेयैः
चतुर्थी
पारिधेयाय
पारिधेयाभ्याम्
पारिधेयेभ्यः
पञ्चमी
पारिधेयात् / पारिधेयाद्
पारिधेयाभ्याम्
पारिधेयेभ्यः
षष्ठी
पारिधेयस्य
पारिधेययोः
पारिधेयानाम्
सप्तमी
पारिधेये
पारिधेययोः
पारिधेयेषु