पाराशर्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पाराशर्यः
पाराशर्यौ
पाराशर्याः
सम्बोधन
पाराशर्य
पाराशर्यौ
पाराशर्याः
द्वितीया
पाराशर्यम्
पाराशर्यौ
पाराशर्यान्
तृतीया
पाराशर्येण
पाराशर्याभ्याम्
पाराशर्यैः
चतुर्थी
पाराशर्याय
पाराशर्याभ्याम्
पाराशर्येभ्यः
पञ्चमी
पाराशर्यात् / पाराशर्याद्
पाराशर्याभ्याम्
पाराशर्येभ्यः
षष्ठी
पाराशर्यस्य
पाराशर्ययोः
पाराशर्याणाम्
सप्तमी
पाराशर्ये
पाराशर्ययोः
पाराशर्येषु
 
एक
द्वि
बहु
प्रथमा
पाराशर्यः
पाराशर्यौ
पाराशर्याः
सम्बोधन
पाराशर्य
पाराशर्यौ
पाराशर्याः
द्वितीया
पाराशर्यम्
पाराशर्यौ
पाराशर्यान्
तृतीया
पाराशर्येण
पाराशर्याभ्याम्
पाराशर्यैः
चतुर्थी
पाराशर्याय
पाराशर्याभ्याम्
पाराशर्येभ्यः
पञ्चमी
पाराशर्यात् / पाराशर्याद्
पाराशर्याभ्याम्
पाराशर्येभ्यः
षष्ठी
पाराशर्यस्य
पाराशर्ययोः
पाराशर्याणाम्
सप्तमी
पाराशर्ये
पाराशर्ययोः
पाराशर्येषु