पारस्त्रैणेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पारस्त्रैणेयः
पारस्त्रैणेयौ
पारस्त्रैणेयाः
सम्बोधन
पारस्त्रैणेय
पारस्त्रैणेयौ
पारस्त्रैणेयाः
द्वितीया
पारस्त्रैणेयम्
पारस्त्रैणेयौ
पारस्त्रैणेयान्
तृतीया
पारस्त्रैणेयेन
पारस्त्रैणेयाभ्याम्
पारस्त्रैणेयैः
चतुर्थी
पारस्त्रैणेयाय
पारस्त्रैणेयाभ्याम्
पारस्त्रैणेयेभ्यः
पञ्चमी
पारस्त्रैणेयात् / पारस्त्रैणेयाद्
पारस्त्रैणेयाभ्याम्
पारस्त्रैणेयेभ्यः
षष्ठी
पारस्त्रैणेयस्य
पारस्त्रैणेययोः
पारस्त्रैणेयानाम्
सप्तमी
पारस्त्रैणेये
पारस्त्रैणेययोः
पारस्त्रैणेयेषु
 
एक
द्वि
बहु
प्रथमा
पारस्त्रैणेयः
पारस्त्रैणेयौ
पारस्त्रैणेयाः
सम्बोधन
पारस्त्रैणेय
पारस्त्रैणेयौ
पारस्त्रैणेयाः
द्वितीया
पारस्त्रैणेयम्
पारस्त्रैणेयौ
पारस्त्रैणेयान्
तृतीया
पारस्त्रैणेयेन
पारस्त्रैणेयाभ्याम्
पारस्त्रैणेयैः
चतुर्थी
पारस्त्रैणेयाय
पारस्त्रैणेयाभ्याम्
पारस्त्रैणेयेभ्यः
पञ्चमी
पारस्त्रैणेयात् / पारस्त्रैणेयाद्
पारस्त्रैणेयाभ्याम्
पारस्त्रैणेयेभ्यः
षष्ठी
पारस्त्रैणेयस्य
पारस्त्रैणेययोः
पारस्त्रैणेयानाम्
सप्तमी
पारस्त्रैणेये
पारस्त्रैणेययोः
पारस्त्रैणेयेषु