पायिका शब्दरूपाणि
(स्त्रीलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पायिका
पायिके
पायिकाः
सम्बोधन
पायिके
पायिके
पायिकाः
द्वितीया
पायिकाम्
पायिके
पायिकाः
तृतीया
पायिकया
पायिकाभ्याम्
पायिकाभिः
चतुर्थी
पायिकायै
पायिकाभ्याम्
पायिकाभ्यः
पञ्चमी
पायिकायाः
पायिकाभ्याम्
पायिकाभ्यः
षष्ठी
पायिकायाः
पायिकयोः
पायिकानाम्
सप्तमी
पायिकायाम्
पायिकयोः
पायिकासु
एक
द्वि
बहु
प्रथमा
पायिका
पायिके
पायिकाः
सम्बोधन
पायिके
पायिके
पायिकाः
द्वितीया
पायिकाम्
पायिके
पायिकाः
तृतीया
पायिकया
पायिकाभ्याम्
पायिकाभिः
चतुर्थी
पायिकायै
पायिकाभ्याम्
पायिकाभ्यः
पञ्चमी
पायिकायाः
पायिकाभ्याम्
पायिकाभ्यः
षष्ठी
पायिकायाः
पायिकयोः
पायिकानाम्
सप्तमी
पायिकायाम्
पायिकयोः
पायिकासु