पल् धातुरूपाणि - पलँ गतौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पल्यते
पल्येते
पल्यन्ते
मध्यम
पल्यसे
पल्येथे
पल्यध्वे
उत्तम
पल्ये
पल्यावहे
पल्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पेले
पेलाते
पेलिरे
मध्यम
पेलिषे
पेलाथे
पेलिढ्वे / पेलिध्वे
उत्तम
पेले
पेलिवहे
पेलिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पलिता
पलितारौ
पलितारः
मध्यम
पलितासे
पलितासाथे
पलिताध्वे
उत्तम
पलिताहे
पलितास्वहे
पलितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पलिष्यते
पलिष्येते
पलिष्यन्ते
मध्यम
पलिष्यसे
पलिष्येथे
पलिष्यध्वे
उत्तम
पलिष्ये
पलिष्यावहे
पलिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पल्यताम्
पल्येताम्
पल्यन्ताम्
मध्यम
पल्यस्व
पल्येथाम्
पल्यध्वम्
उत्तम
पल्यै
पल्यावहै
पल्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपल्यत
अपल्येताम्
अपल्यन्त
मध्यम
अपल्यथाः
अपल्येथाम्
अपल्यध्वम्
उत्तम
अपल्ये
अपल्यावहि
अपल्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पल्येत
पल्येयाताम्
पल्येरन्
मध्यम
पल्येथाः
पल्येयाथाम्
पल्येध्वम्
उत्तम
पल्येय
पल्येवहि
पल्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पलिषीष्ट
पलिषीयास्ताम्
पलिषीरन्
मध्यम
पलिषीष्ठाः
पलिषीयास्थाम्
पलिषीढ्वम् / पलिषीध्वम्
उत्तम
पलिषीय
पलिषीवहि
पलिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपालि
अपलिषाताम्
अपलिषत
मध्यम
अपलिष्ठाः
अपलिषाथाम्
अपलिढ्वम् / अपलिध्वम्
उत्तम
अपलिषि
अपलिष्वहि
अपलिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपलिष्यत
अपलिष्येताम्
अपलिष्यन्त
मध्यम
अपलिष्यथाः
अपलिष्येथाम्
अपलिष्यध्वम्
उत्तम
अपलिष्ये
अपलिष्यावहि
अपलिष्यामहि