पल् धातुरूपाणि - पलँ गतौ - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पलति
पलतः
पलन्ति
मध्यम
पलसि
पलथः
पलथ
उत्तम
पलामि
पलावः
पलामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पपाल
पेलतुः
पेलुः
मध्यम
पेलिथ
पेलथुः
पेल
उत्तम
पपल / पपाल
पेलिव
पेलिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पलिता
पलितारौ
पलितारः
मध्यम
पलितासि
पलितास्थः
पलितास्थ
उत्तम
पलितास्मि
पलितास्वः
पलितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पलिष्यति
पलिष्यतः
पलिष्यन्ति
मध्यम
पलिष्यसि
पलिष्यथः
पलिष्यथ
उत्तम
पलिष्यामि
पलिष्यावः
पलिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पलतात् / पलताद् / पलतु
पलताम्
पलन्तु
मध्यम
पलतात् / पलताद् / पल
पलतम्
पलत
उत्तम
पलानि
पलाव
पलाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपलत् / अपलद्
अपलताम्
अपलन्
मध्यम
अपलः
अपलतम्
अपलत
उत्तम
अपलम्
अपलाव
अपलाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पलेत् / पलेद्
पलेताम्
पलेयुः
मध्यम
पलेः
पलेतम्
पलेत
उत्तम
पलेयम्
पलेव
पलेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पल्यात् / पल्याद्
पल्यास्ताम्
पल्यासुः
मध्यम
पल्याः
पल्यास्तम्
पल्यास्त
उत्तम
पल्यासम्
पल्यास्व
पल्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपालीत् / अपालीद्
अपालिष्टाम्
अपालिषुः
मध्यम
अपालीः
अपालिष्टम्
अपालिष्ट
उत्तम
अपालिषम्
अपालिष्व
अपालिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपलिष्यत् / अपलिष्यद्
अपलिष्यताम्
अपलिष्यन्
मध्यम
अपलिष्यः
अपलिष्यतम्
अपलिष्यत
उत्तम
अपलिष्यम्
अपलिष्याव
अपलिष्याम