पर शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
परम्
परे
पराणि
सम्बोधन
पर
परे
पराणि
द्वितीया
परम्
परे
पराणि
तृतीया
परेण
पराभ्याम्
परैः
चतुर्थी
पराय
पराभ्याम्
परेभ्यः
पञ्चमी
परात् / पराद्
पराभ्याम्
परेभ्यः
षष्ठी
परस्य
परयोः
पराणाम्
सप्तमी
परे
परयोः
परेषु
 
एक
द्वि
बहु
प्रथमा
परम्
परे
पराणि
सम्बोधन
पर
परे
पराणि
द्वितीया
परम्
परे
पराणि
तृतीया
परेण
पराभ्याम्
परैः
चतुर्थी
पराय
पराभ्याम्
परेभ्यः
पञ्चमी
परात् / पराद्
पराभ्याम्
परेभ्यः
षष्ठी
परस्य
परयोः
पराणाम्
सप्तमी
परे
परयोः
परेषु


अन्याः