परि + रिख् धातुरूपाणि - रिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
परिरिख्यते
परिरिख्येते
परिरिख्यन्ते
मध्यम
परिरिख्यसे
परिरिख्येथे
परिरिख्यध्वे
उत्तम
परिरिख्ये
परिरिख्यावहे
परिरिख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
परिरिरिखे
परिरिरिखाते
परिरिरिखिरे
मध्यम
परिरिरिखिषे
परिरिरिखाथे
परिरिरिखिध्वे
उत्तम
परिरिरिखे
परिरिरिखिवहे
परिरिरिखिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
परिरेखिता
परिरेखितारौ
परिरेखितारः
मध्यम
परिरेखितासे
परिरेखितासाथे
परिरेखिताध्वे
उत्तम
परिरेखिताहे
परिरेखितास्वहे
परिरेखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
परिरेखिष्यते
परिरेखिष्येते
परिरेखिष्यन्ते
मध्यम
परिरेखिष्यसे
परिरेखिष्येथे
परिरेखिष्यध्वे
उत्तम
परिरेखिष्ये
परिरेखिष्यावहे
परिरेखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
परिरिख्यताम्
परिरिख्येताम्
परिरिख्यन्ताम्
मध्यम
परिरिख्यस्व
परिरिख्येथाम्
परिरिख्यध्वम्
उत्तम
परिरिख्यै
परिरिख्यावहै
परिरिख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यरिख्यत
पर्यरिख्येताम्
पर्यरिख्यन्त
मध्यम
पर्यरिख्यथाः
पर्यरिख्येथाम्
पर्यरिख्यध्वम्
उत्तम
पर्यरिख्ये
पर्यरिख्यावहि
पर्यरिख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परिरिख्येत
परिरिख्येयाताम्
परिरिख्येरन्
मध्यम
परिरिख्येथाः
परिरिख्येयाथाम्
परिरिख्येध्वम्
उत्तम
परिरिख्येय
परिरिख्येवहि
परिरिख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परिरेखिषीष्ट
परिरेखिषीयास्ताम्
परिरेखिषीरन्
मध्यम
परिरेखिषीष्ठाः
परिरेखिषीयास्थाम्
परिरेखिषीध्वम्
उत्तम
परिरेखिषीय
परिरेखिषीवहि
परिरेखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यरेखि
पर्यरेखिषाताम्
पर्यरेखिषत
मध्यम
पर्यरेखिष्ठाः
पर्यरेखिषाथाम्
पर्यरेखिढ्वम्
उत्तम
पर्यरेखिषि
पर्यरेखिष्वहि
पर्यरेखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यरेखिष्यत
पर्यरेखिष्येताम्
पर्यरेखिष्यन्त
मध्यम
पर्यरेखिष्यथाः
पर्यरेखिष्येथाम्
पर्यरेखिष्यध्वम्
उत्तम
पर्यरेखिष्ये
पर्यरेखिष्यावहि
पर्यरेखिष्यामहि