परि + बुक्क् धातुरूपाणि - बुक्कँ भषणे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
परिबुक्क्यते
परिबुक्क्येते
परिबुक्क्यन्ते
मध्यम
परिबुक्क्यसे
परिबुक्क्येथे
परिबुक्क्यध्वे
उत्तम
परिबुक्क्ये
परिबुक्क्यावहे
परिबुक्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
परिबुबुक्के
परिबुबुक्काते
परिबुबुक्किरे
मध्यम
परिबुबुक्किषे
परिबुबुक्काथे
परिबुबुक्किध्वे
उत्तम
परिबुबुक्के
परिबुबुक्किवहे
परिबुबुक्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
परिबुक्किता
परिबुक्कितारौ
परिबुक्कितारः
मध्यम
परिबुक्कितासे
परिबुक्कितासाथे
परिबुक्किताध्वे
उत्तम
परिबुक्किताहे
परिबुक्कितास्वहे
परिबुक्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
परिबुक्किष्यते
परिबुक्किष्येते
परिबुक्किष्यन्ते
मध्यम
परिबुक्किष्यसे
परिबुक्किष्येथे
परिबुक्किष्यध्वे
उत्तम
परिबुक्किष्ये
परिबुक्किष्यावहे
परिबुक्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
परिबुक्क्यताम्
परिबुक्क्येताम्
परिबुक्क्यन्ताम्
मध्यम
परिबुक्क्यस्व
परिबुक्क्येथाम्
परिबुक्क्यध्वम्
उत्तम
परिबुक्क्यै
परिबुक्क्यावहै
परिबुक्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यबुक्क्यत
पर्यबुक्क्येताम्
पर्यबुक्क्यन्त
मध्यम
पर्यबुक्क्यथाः
पर्यबुक्क्येथाम्
पर्यबुक्क्यध्वम्
उत्तम
पर्यबुक्क्ये
पर्यबुक्क्यावहि
पर्यबुक्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परिबुक्क्येत
परिबुक्क्येयाताम्
परिबुक्क्येरन्
मध्यम
परिबुक्क्येथाः
परिबुक्क्येयाथाम्
परिबुक्क्येध्वम्
उत्तम
परिबुक्क्येय
परिबुक्क्येवहि
परिबुक्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परिबुक्किषीष्ट
परिबुक्किषीयास्ताम्
परिबुक्किषीरन्
मध्यम
परिबुक्किषीष्ठाः
परिबुक्किषीयास्थाम्
परिबुक्किषीध्वम्
उत्तम
परिबुक्किषीय
परिबुक्किषीवहि
परिबुक्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यबुक्कि
पर्यबुक्किषाताम्
पर्यबुक्किषत
मध्यम
पर्यबुक्किष्ठाः
पर्यबुक्किषाथाम्
पर्यबुक्किढ्वम्
उत्तम
पर्यबुक्किषि
पर्यबुक्किष्वहि
पर्यबुक्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यबुक्किष्यत
पर्यबुक्किष्येताम्
पर्यबुक्किष्यन्त
मध्यम
पर्यबुक्किष्यथाः
पर्यबुक्किष्येथाम्
पर्यबुक्किष्यध्वम्
उत्तम
पर्यबुक्किष्ये
पर्यबुक्किष्यावहि
पर्यबुक्किष्यामहि