परि + बाध् धातुरूपाणि - बाधृँ लोडने विलोडने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
परिबाध्यते
परिबाध्येते
परिबाध्यन्ते
मध्यम
परिबाध्यसे
परिबाध्येथे
परिबाध्यध्वे
उत्तम
परिबाध्ये
परिबाध्यावहे
परिबाध्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
परिबबाधे
परिबबाधाते
परिबबाधिरे
मध्यम
परिबबाधिषे
परिबबाधाथे
परिबबाधिध्वे
उत्तम
परिबबाधे
परिबबाधिवहे
परिबबाधिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
परिबाधिता
परिबाधितारौ
परिबाधितारः
मध्यम
परिबाधितासे
परिबाधितासाथे
परिबाधिताध्वे
उत्तम
परिबाधिताहे
परिबाधितास्वहे
परिबाधितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
परिबाधिष्यते
परिबाधिष्येते
परिबाधिष्यन्ते
मध्यम
परिबाधिष्यसे
परिबाधिष्येथे
परिबाधिष्यध्वे
उत्तम
परिबाधिष्ये
परिबाधिष्यावहे
परिबाधिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
परिबाध्यताम्
परिबाध्येताम्
परिबाध्यन्ताम्
मध्यम
परिबाध्यस्व
परिबाध्येथाम्
परिबाध्यध्वम्
उत्तम
परिबाध्यै
परिबाध्यावहै
परिबाध्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यबाध्यत
पर्यबाध्येताम्
पर्यबाध्यन्त
मध्यम
पर्यबाध्यथाः
पर्यबाध्येथाम्
पर्यबाध्यध्वम्
उत्तम
पर्यबाध्ये
पर्यबाध्यावहि
पर्यबाध्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परिबाध्येत
परिबाध्येयाताम्
परिबाध्येरन्
मध्यम
परिबाध्येथाः
परिबाध्येयाथाम्
परिबाध्येध्वम्
उत्तम
परिबाध्येय
परिबाध्येवहि
परिबाध्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परिबाधिषीष्ट
परिबाधिषीयास्ताम्
परिबाधिषीरन्
मध्यम
परिबाधिषीष्ठाः
परिबाधिषीयास्थाम्
परिबाधिषीध्वम्
उत्तम
परिबाधिषीय
परिबाधिषीवहि
परिबाधिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यबाधि
पर्यबाधिषाताम्
पर्यबाधिषत
मध्यम
पर्यबाधिष्ठाः
पर्यबाधिषाथाम्
पर्यबाधिढ्वम्
उत्तम
पर्यबाधिषि
पर्यबाधिष्वहि
पर्यबाधिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यबाधिष्यत
पर्यबाधिष्येताम्
पर्यबाधिष्यन्त
मध्यम
पर्यबाधिष्यथाः
पर्यबाधिष्येथाम्
पर्यबाधिष्यध्वम्
उत्तम
पर्यबाधिष्ये
पर्यबाधिष्यावहि
पर्यबाधिष्यामहि