परि + नद् धातुरूपाणि - णदँ अव्यक्ते शब्दे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
परिणद्यते
परिणद्येते
परिणद्यन्ते
मध्यम
परिणद्यसे
परिणद्येथे
परिणद्यध्वे
उत्तम
परिणद्ये
परिणद्यावहे
परिणद्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
परिणेदे
परिणेदाते
परिणेदिरे
मध्यम
परिणेदिषे
परिणेदाथे
परिणेदिध्वे
उत्तम
परिणेदे
परिणेदिवहे
परिणेदिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
परिणदिता
परिणदितारौ
परिणदितारः
मध्यम
परिणदितासे
परिणदितासाथे
परिणदिताध्वे
उत्तम
परिणदिताहे
परिणदितास्वहे
परिणदितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
परिणदिष्यते
परिणदिष्येते
परिणदिष्यन्ते
मध्यम
परिणदिष्यसे
परिणदिष्येथे
परिणदिष्यध्वे
उत्तम
परिणदिष्ये
परिणदिष्यावहे
परिणदिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
परिणद्यताम्
परिणद्येताम्
परिणद्यन्ताम्
मध्यम
परिणद्यस्व
परिणद्येथाम्
परिणद्यध्वम्
उत्तम
परिणद्यै
परिणद्यावहै
परिणद्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यणद्यत
पर्यणद्येताम्
पर्यणद्यन्त
मध्यम
पर्यणद्यथाः
पर्यणद्येथाम्
पर्यणद्यध्वम्
उत्तम
पर्यणद्ये
पर्यणद्यावहि
पर्यणद्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परिणद्येत
परिणद्येयाताम्
परिणद्येरन्
मध्यम
परिणद्येथाः
परिणद्येयाथाम्
परिणद्येध्वम्
उत्तम
परिणद्येय
परिणद्येवहि
परिणद्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परिणदिषीष्ट
परिणदिषीयास्ताम्
परिणदिषीरन्
मध्यम
परिणदिषीष्ठाः
परिणदिषीयास्थाम्
परिणदिषीध्वम्
उत्तम
परिणदिषीय
परिणदिषीवहि
परिणदिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यणादि
पर्यणदिषाताम्
पर्यणदिषत
मध्यम
पर्यणदिष्ठाः
पर्यणदिषाथाम्
पर्यणदिढ्वम्
उत्तम
पर्यणदिषि
पर्यणदिष्वहि
पर्यणदिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यणदिष्यत
पर्यणदिष्येताम्
पर्यणदिष्यन्त
मध्यम
पर्यणदिष्यथाः
पर्यणदिष्येथाम्
पर्यणदिष्यध्वम्
उत्तम
पर्यणदिष्ये
पर्यणदिष्यावहि
पर्यणदिष्यामहि