परि + त्रन्द् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
परित्रन्द्यते
परित्रन्द्येते
परित्रन्द्यन्ते
मध्यम
परित्रन्द्यसे
परित्रन्द्येथे
परित्रन्द्यध्वे
उत्तम
परित्रन्द्ये
परित्रन्द्यावहे
परित्रन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
परितत्रन्दे
परितत्रन्दाते
परितत्रन्दिरे
मध्यम
परितत्रन्दिषे
परितत्रन्दाथे
परितत्रन्दिध्वे
उत्तम
परितत्रन्दे
परितत्रन्दिवहे
परितत्रन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
परित्रन्दिता
परित्रन्दितारौ
परित्रन्दितारः
मध्यम
परित्रन्दितासे
परित्रन्दितासाथे
परित्रन्दिताध्वे
उत्तम
परित्रन्दिताहे
परित्रन्दितास्वहे
परित्रन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
परित्रन्दिष्यते
परित्रन्दिष्येते
परित्रन्दिष्यन्ते
मध्यम
परित्रन्दिष्यसे
परित्रन्दिष्येथे
परित्रन्दिष्यध्वे
उत्तम
परित्रन्दिष्ये
परित्रन्दिष्यावहे
परित्रन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
परित्रन्द्यताम्
परित्रन्द्येताम्
परित्रन्द्यन्ताम्
मध्यम
परित्रन्द्यस्व
परित्रन्द्येथाम्
परित्रन्द्यध्वम्
उत्तम
परित्रन्द्यै
परित्रन्द्यावहै
परित्रन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यत्रन्द्यत
पर्यत्रन्द्येताम्
पर्यत्रन्द्यन्त
मध्यम
पर्यत्रन्द्यथाः
पर्यत्रन्द्येथाम्
पर्यत्रन्द्यध्वम्
उत्तम
पर्यत्रन्द्ये
पर्यत्रन्द्यावहि
पर्यत्रन्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परित्रन्द्येत
परित्रन्द्येयाताम्
परित्रन्द्येरन्
मध्यम
परित्रन्द्येथाः
परित्रन्द्येयाथाम्
परित्रन्द्येध्वम्
उत्तम
परित्रन्द्येय
परित्रन्द्येवहि
परित्रन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परित्रन्दिषीष्ट
परित्रन्दिषीयास्ताम्
परित्रन्दिषीरन्
मध्यम
परित्रन्दिषीष्ठाः
परित्रन्दिषीयास्थाम्
परित्रन्दिषीध्वम्
उत्तम
परित्रन्दिषीय
परित्रन्दिषीवहि
परित्रन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यत्रन्दि
पर्यत्रन्दिषाताम्
पर्यत्रन्दिषत
मध्यम
पर्यत्रन्दिष्ठाः
पर्यत्रन्दिषाथाम्
पर्यत्रन्दिढ्वम्
उत्तम
पर्यत्रन्दिषि
पर्यत्रन्दिष्वहि
पर्यत्रन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यत्रन्दिष्यत
पर्यत्रन्दिष्येताम्
पर्यत्रन्दिष्यन्त
मध्यम
पर्यत्रन्दिष्यथाः
पर्यत्रन्दिष्येथाम्
पर्यत्रन्दिष्यध्वम्
उत्तम
पर्यत्रन्दिष्ये
पर्यत्रन्दिष्यावहि
पर्यत्रन्दिष्यामहि