परि + तीक् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
परितीक्यते
परितीक्येते
परितीक्यन्ते
मध्यम
परितीक्यसे
परितीक्येथे
परितीक्यध्वे
उत्तम
परितीक्ये
परितीक्यावहे
परितीक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
परितितीके
परितितीकाते
परितितीकिरे
मध्यम
परितितीकिषे
परितितीकाथे
परितितीकिध्वे
उत्तम
परितितीके
परितितीकिवहे
परितितीकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
परितीकिता
परितीकितारौ
परितीकितारः
मध्यम
परितीकितासे
परितीकितासाथे
परितीकिताध्वे
उत्तम
परितीकिताहे
परितीकितास्वहे
परितीकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
परितीकिष्यते
परितीकिष्येते
परितीकिष्यन्ते
मध्यम
परितीकिष्यसे
परितीकिष्येथे
परितीकिष्यध्वे
उत्तम
परितीकिष्ये
परितीकिष्यावहे
परितीकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
परितीक्यताम्
परितीक्येताम्
परितीक्यन्ताम्
मध्यम
परितीक्यस्व
परितीक्येथाम्
परितीक्यध्वम्
उत्तम
परितीक्यै
परितीक्यावहै
परितीक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यतीक्यत
पर्यतीक्येताम्
पर्यतीक्यन्त
मध्यम
पर्यतीक्यथाः
पर्यतीक्येथाम्
पर्यतीक्यध्वम्
उत्तम
पर्यतीक्ये
पर्यतीक्यावहि
पर्यतीक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परितीक्येत
परितीक्येयाताम्
परितीक्येरन्
मध्यम
परितीक्येथाः
परितीक्येयाथाम्
परितीक्येध्वम्
उत्तम
परितीक्येय
परितीक्येवहि
परितीक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परितीकिषीष्ट
परितीकिषीयास्ताम्
परितीकिषीरन्
मध्यम
परितीकिषीष्ठाः
परितीकिषीयास्थाम्
परितीकिषीध्वम्
उत्तम
परितीकिषीय
परितीकिषीवहि
परितीकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यतीकि
पर्यतीकिषाताम्
पर्यतीकिषत
मध्यम
पर्यतीकिष्ठाः
पर्यतीकिषाथाम्
पर्यतीकिढ्वम्
उत्तम
पर्यतीकिषि
पर्यतीकिष्वहि
पर्यतीकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यतीकिष्यत
पर्यतीकिष्येताम्
पर्यतीकिष्यन्त
मध्यम
पर्यतीकिष्यथाः
पर्यतीकिष्येथाम्
पर्यतीकिष्यध्वम्
उत्तम
पर्यतीकिष्ये
पर्यतीकिष्यावहि
पर्यतीकिष्यामहि