परि + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
परितङ्क्यते
परितङ्क्येते
परितङ्क्यन्ते
मध्यम
परितङ्क्यसे
परितङ्क्येथे
परितङ्क्यध्वे
उत्तम
परितङ्क्ये
परितङ्क्यावहे
परितङ्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
परिततङ्के
परिततङ्काते
परिततङ्किरे
मध्यम
परिततङ्किषे
परिततङ्काथे
परिततङ्किध्वे
उत्तम
परिततङ्के
परिततङ्किवहे
परिततङ्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
परितङ्किता
परितङ्कितारौ
परितङ्कितारः
मध्यम
परितङ्कितासे
परितङ्कितासाथे
परितङ्किताध्वे
उत्तम
परितङ्किताहे
परितङ्कितास्वहे
परितङ्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
परितङ्किष्यते
परितङ्किष्येते
परितङ्किष्यन्ते
मध्यम
परितङ्किष्यसे
परितङ्किष्येथे
परितङ्किष्यध्वे
उत्तम
परितङ्किष्ये
परितङ्किष्यावहे
परितङ्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
परितङ्क्यताम्
परितङ्क्येताम्
परितङ्क्यन्ताम्
मध्यम
परितङ्क्यस्व
परितङ्क्येथाम्
परितङ्क्यध्वम्
उत्तम
परितङ्क्यै
परितङ्क्यावहै
परितङ्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यतङ्क्यत
पर्यतङ्क्येताम्
पर्यतङ्क्यन्त
मध्यम
पर्यतङ्क्यथाः
पर्यतङ्क्येथाम्
पर्यतङ्क्यध्वम्
उत्तम
पर्यतङ्क्ये
पर्यतङ्क्यावहि
पर्यतङ्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परितङ्क्येत
परितङ्क्येयाताम्
परितङ्क्येरन्
मध्यम
परितङ्क्येथाः
परितङ्क्येयाथाम्
परितङ्क्येध्वम्
उत्तम
परितङ्क्येय
परितङ्क्येवहि
परितङ्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परितङ्किषीष्ट
परितङ्किषीयास्ताम्
परितङ्किषीरन्
मध्यम
परितङ्किषीष्ठाः
परितङ्किषीयास्थाम्
परितङ्किषीध्वम्
उत्तम
परितङ्किषीय
परितङ्किषीवहि
परितङ्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यतङ्कि
पर्यतङ्किषाताम्
पर्यतङ्किषत
मध्यम
पर्यतङ्किष्ठाः
पर्यतङ्किषाथाम्
पर्यतङ्किढ्वम्
उत्तम
पर्यतङ्किषि
पर्यतङ्किष्वहि
पर्यतङ्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यतङ्किष्यत
पर्यतङ्किष्येताम्
पर्यतङ्किष्यन्त
मध्यम
पर्यतङ्किष्यथाः
पर्यतङ्किष्येथाम्
पर्यतङ्किष्यध्वम्
उत्तम
पर्यतङ्किष्ये
पर्यतङ्किष्यावहि
पर्यतङ्किष्यामहि