परि + टीक् धातुरूपाणि - टीकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
परिटीक्यते
परिटीक्येते
परिटीक्यन्ते
मध्यम
परिटीक्यसे
परिटीक्येथे
परिटीक्यध्वे
उत्तम
परिटीक्ये
परिटीक्यावहे
परिटीक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
परिटिटीके
परिटिटीकाते
परिटिटीकिरे
मध्यम
परिटिटीकिषे
परिटिटीकाथे
परिटिटीकिध्वे
उत्तम
परिटिटीके
परिटिटीकिवहे
परिटिटीकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
परिटीकिता
परिटीकितारौ
परिटीकितारः
मध्यम
परिटीकितासे
परिटीकितासाथे
परिटीकिताध्वे
उत्तम
परिटीकिताहे
परिटीकितास्वहे
परिटीकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
परिटीकिष्यते
परिटीकिष्येते
परिटीकिष्यन्ते
मध्यम
परिटीकिष्यसे
परिटीकिष्येथे
परिटीकिष्यध्वे
उत्तम
परिटीकिष्ये
परिटीकिष्यावहे
परिटीकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
परिटीक्यताम्
परिटीक्येताम्
परिटीक्यन्ताम्
मध्यम
परिटीक्यस्व
परिटीक्येथाम्
परिटीक्यध्वम्
उत्तम
परिटीक्यै
परिटीक्यावहै
परिटीक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यटीक्यत
पर्यटीक्येताम्
पर्यटीक्यन्त
मध्यम
पर्यटीक्यथाः
पर्यटीक्येथाम्
पर्यटीक्यध्वम्
उत्तम
पर्यटीक्ये
पर्यटीक्यावहि
पर्यटीक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परिटीक्येत
परिटीक्येयाताम्
परिटीक्येरन्
मध्यम
परिटीक्येथाः
परिटीक्येयाथाम्
परिटीक्येध्वम्
उत्तम
परिटीक्येय
परिटीक्येवहि
परिटीक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परिटीकिषीष्ट
परिटीकिषीयास्ताम्
परिटीकिषीरन्
मध्यम
परिटीकिषीष्ठाः
परिटीकिषीयास्थाम्
परिटीकिषीध्वम्
उत्तम
परिटीकिषीय
परिटीकिषीवहि
परिटीकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यटीकि
पर्यटीकिषाताम्
पर्यटीकिषत
मध्यम
पर्यटीकिष्ठाः
पर्यटीकिषाथाम्
पर्यटीकिढ्वम्
उत्तम
पर्यटीकिषि
पर्यटीकिष्वहि
पर्यटीकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यटीकिष्यत
पर्यटीकिष्येताम्
पर्यटीकिष्यन्त
मध्यम
पर्यटीकिष्यथाः
पर्यटीकिष्येथाम्
पर्यटीकिष्यध्वम्
उत्तम
पर्यटीकिष्ये
पर्यटीकिष्यावहि
पर्यटीकिष्यामहि