परिव्राजकत्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
परिव्राजकत्वम्
परिव्राजकत्वे
परिव्राजकत्वानि
सम्बोधन
परिव्राजकत्व
परिव्राजकत्वे
परिव्राजकत्वानि
द्वितीया
परिव्राजकत्वम्
परिव्राजकत्वे
परिव्राजकत्वानि
तृतीया
परिव्राजकत्वेन
परिव्राजकत्वाभ्याम्
परिव्राजकत्वैः
चतुर्थी
परिव्राजकत्वाय
परिव्राजकत्वाभ्याम्
परिव्राजकत्वेभ्यः
पञ्चमी
परिव्राजकत्वात् / परिव्राजकत्वाद्
परिव्राजकत्वाभ्याम्
परिव्राजकत्वेभ्यः
षष्ठी
परिव्राजकत्वस्य
परिव्राजकत्वयोः
परिव्राजकत्वानाम्
सप्तमी
परिव्राजकत्वे
परिव्राजकत्वयोः
परिव्राजकत्वेषु
 
एक
द्वि
बहु
प्रथमा
परिव्राजकत्वम्
परिव्राजकत्वे
परिव्राजकत्वानि
सम्बोधन
परिव्राजकत्व
परिव्राजकत्वे
परिव्राजकत्वानि
द्वितीया
परिव्राजकत्वम्
परिव्राजकत्वे
परिव्राजकत्वानि
तृतीया
परिव्राजकत्वेन
परिव्राजकत्वाभ्याम्
परिव्राजकत्वैः
चतुर्थी
परिव्राजकत्वाय
परिव्राजकत्वाभ्याम्
परिव्राजकत्वेभ्यः
पञ्चमी
परिव्राजकत्वात् / परिव्राजकत्वाद्
परिव्राजकत्वाभ्याम्
परिव्राजकत्वेभ्यः
षष्ठी
परिव्राजकत्वस्य
परिव्राजकत्वयोः
परिव्राजकत्वानाम्
सप्तमी
परिव्राजकत्वे
परिव्राजकत्वयोः
परिव्राजकत्वेषु