परिरक्षितिन् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
परिरक्षिति
परिरक्षितिनी
परिरक्षितीनि
सम्बोधन
परिरक्षिति / परिरक्षितिन्
परिरक्षितिनी
परिरक्षितीनि
द्वितीया
परिरक्षिति
परिरक्षितिनी
परिरक्षितीनि
तृतीया
परिरक्षितिना
परिरक्षितिभ्याम्
परिरक्षितिभिः
चतुर्थी
परिरक्षितिने
परिरक्षितिभ्याम्
परिरक्षितिभ्यः
पञ्चमी
परिरक्षितिनः
परिरक्षितिभ्याम्
परिरक्षितिभ्यः
षष्ठी
परिरक्षितिनः
परिरक्षितिनोः
परिरक्षितिनाम्
सप्तमी
परिरक्षितिनि
परिरक्षितिनोः
परिरक्षितिषु
 
एक
द्वि
बहु
प्रथमा
परिरक्षिति
परिरक्षितिनी
परिरक्षितीनि
सम्बोधन
परिरक्षिति / परिरक्षितिन्
परिरक्षितिनी
परिरक्षितीनि
द्वितीया
परिरक्षिति
परिरक्षितिनी
परिरक्षितीनि
तृतीया
परिरक्षितिना
परिरक्षितिभ्याम्
परिरक्षितिभिः
चतुर्थी
परिरक्षितिने
परिरक्षितिभ्याम्
परिरक्षितिभ्यः
पञ्चमी
परिरक्षितिनः
परिरक्षितिभ्याम्
परिरक्षितिभ्यः
षष्ठी
परिरक्षितिनः
परिरक्षितिनोः
परिरक्षितिनाम्
सप्तमी
परिरक्षितिनि
परिरक्षितिनोः
परिरक्षितिषु


अन्याः