परा + स्वद् धातुरूपाणि - ष्वदँ आस्वादने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
परास्वद्यते
परास्वद्येते
परास्वद्यन्ते
मध्यम
परास्वद्यसे
परास्वद्येथे
परास्वद्यध्वे
उत्तम
परास्वद्ये
परास्वद्यावहे
परास्वद्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
परासस्वदे
परासस्वदाते
परासस्वदिरे
मध्यम
परासस्वदिषे
परासस्वदाथे
परासस्वदिध्वे
उत्तम
परासस्वदे
परासस्वदिवहे
परासस्वदिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
परास्वदिता
परास्वदितारौ
परास्वदितारः
मध्यम
परास्वदितासे
परास्वदितासाथे
परास्वदिताध्वे
उत्तम
परास्वदिताहे
परास्वदितास्वहे
परास्वदितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
परास्वदिष्यते
परास्वदिष्येते
परास्वदिष्यन्ते
मध्यम
परास्वदिष्यसे
परास्वदिष्येथे
परास्वदिष्यध्वे
उत्तम
परास्वदिष्ये
परास्वदिष्यावहे
परास्वदिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
परास्वद्यताम्
परास्वद्येताम्
परास्वद्यन्ताम्
मध्यम
परास्वद्यस्व
परास्वद्येथाम्
परास्वद्यध्वम्
उत्तम
परास्वद्यै
परास्वद्यावहै
परास्वद्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
परास्वद्यत
परास्वद्येताम्
परास्वद्यन्त
मध्यम
परास्वद्यथाः
परास्वद्येथाम्
परास्वद्यध्वम्
उत्तम
परास्वद्ये
परास्वद्यावहि
परास्वद्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परास्वद्येत
परास्वद्येयाताम्
परास्वद्येरन्
मध्यम
परास्वद्येथाः
परास्वद्येयाथाम्
परास्वद्येध्वम्
उत्तम
परास्वद्येय
परास्वद्येवहि
परास्वद्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परास्वदिषीष्ट
परास्वदिषीयास्ताम्
परास्वदिषीरन्
मध्यम
परास्वदिषीष्ठाः
परास्वदिषीयास्थाम्
परास्वदिषीध्वम्
उत्तम
परास्वदिषीय
परास्वदिषीवहि
परास्वदिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
परास्वादि
परास्वदिषाताम्
परास्वदिषत
मध्यम
परास्वदिष्ठाः
परास्वदिषाथाम्
परास्वदिढ्वम्
उत्तम
परास्वदिषि
परास्वदिष्वहि
परास्वदिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
परास्वदिष्यत
परास्वदिष्येताम्
परास्वदिष्यन्त
मध्यम
परास्वदिष्यथाः
परास्वदिष्येथाम्
परास्वदिष्यध्वम्
उत्तम
परास्वदिष्ये
परास्वदिष्यावहि
परास्वदिष्यामहि