परा + वेथ् धातुरूपाणि - वेथृँ याचने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
परावेथ्यते
परावेथ्येते
परावेथ्यन्ते
मध्यम
परावेथ्यसे
परावेथ्येथे
परावेथ्यध्वे
उत्तम
परावेथ्ये
परावेथ्यावहे
परावेथ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पराविवेथे
पराविवेथाते
पराविवेथिरे
मध्यम
पराविवेथिषे
पराविवेथाथे
पराविवेथिध्वे
उत्तम
पराविवेथे
पराविवेथिवहे
पराविवेथिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
परावेथिता
परावेथितारौ
परावेथितारः
मध्यम
परावेथितासे
परावेथितासाथे
परावेथिताध्वे
उत्तम
परावेथिताहे
परावेथितास्वहे
परावेथितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
परावेथिष्यते
परावेथिष्येते
परावेथिष्यन्ते
मध्यम
परावेथिष्यसे
परावेथिष्येथे
परावेथिष्यध्वे
उत्तम
परावेथिष्ये
परावेथिष्यावहे
परावेथिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
परावेथ्यताम्
परावेथ्येताम्
परावेथ्यन्ताम्
मध्यम
परावेथ्यस्व
परावेथ्येथाम्
परावेथ्यध्वम्
उत्तम
परावेथ्यै
परावेथ्यावहै
परावेथ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
परावेथ्यत
परावेथ्येताम्
परावेथ्यन्त
मध्यम
परावेथ्यथाः
परावेथ्येथाम्
परावेथ्यध्वम्
उत्तम
परावेथ्ये
परावेथ्यावहि
परावेथ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परावेथ्येत
परावेथ्येयाताम्
परावेथ्येरन्
मध्यम
परावेथ्येथाः
परावेथ्येयाथाम्
परावेथ्येध्वम्
उत्तम
परावेथ्येय
परावेथ्येवहि
परावेथ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परावेथिषीष्ट
परावेथिषीयास्ताम्
परावेथिषीरन्
मध्यम
परावेथिषीष्ठाः
परावेथिषीयास्थाम्
परावेथिषीध्वम्
उत्तम
परावेथिषीय
परावेथिषीवहि
परावेथिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
परावेथि
परावेथिषाताम्
परावेथिषत
मध्यम
परावेथिष्ठाः
परावेथिषाथाम्
परावेथिढ्वम्
उत्तम
परावेथिषि
परावेथिष्वहि
परावेथिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
परावेथिष्यत
परावेथिष्येताम्
परावेथिष्यन्त
मध्यम
परावेथिष्यथाः
परावेथिष्येथाम्
परावेथिष्यध्वम्
उत्तम
परावेथिष्ये
परावेथिष्यावहि
परावेथिष्यामहि