परा + वङ्ख् धातुरूपाणि - वखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
परावङ्ख्यते
परावङ्ख्येते
परावङ्ख्यन्ते
मध्यम
परावङ्ख्यसे
परावङ्ख्येथे
परावङ्ख्यध्वे
उत्तम
परावङ्ख्ये
परावङ्ख्यावहे
परावङ्ख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पराववङ्खे
पराववङ्खाते
पराववङ्खिरे
मध्यम
पराववङ्खिषे
पराववङ्खाथे
पराववङ्खिध्वे
उत्तम
पराववङ्खे
पराववङ्खिवहे
पराववङ्खिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
परावङ्खिता
परावङ्खितारौ
परावङ्खितारः
मध्यम
परावङ्खितासे
परावङ्खितासाथे
परावङ्खिताध्वे
उत्तम
परावङ्खिताहे
परावङ्खितास्वहे
परावङ्खितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
परावङ्खिष्यते
परावङ्खिष्येते
परावङ्खिष्यन्ते
मध्यम
परावङ्खिष्यसे
परावङ्खिष्येथे
परावङ्खिष्यध्वे
उत्तम
परावङ्खिष्ये
परावङ्खिष्यावहे
परावङ्खिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
परावङ्ख्यताम्
परावङ्ख्येताम्
परावङ्ख्यन्ताम्
मध्यम
परावङ्ख्यस्व
परावङ्ख्येथाम्
परावङ्ख्यध्वम्
उत्तम
परावङ्ख्यै
परावङ्ख्यावहै
परावङ्ख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
परावङ्ख्यत
परावङ्ख्येताम्
परावङ्ख्यन्त
मध्यम
परावङ्ख्यथाः
परावङ्ख्येथाम्
परावङ्ख्यध्वम्
उत्तम
परावङ्ख्ये
परावङ्ख्यावहि
परावङ्ख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परावङ्ख्येत
परावङ्ख्येयाताम्
परावङ्ख्येरन्
मध्यम
परावङ्ख्येथाः
परावङ्ख्येयाथाम्
परावङ्ख्येध्वम्
उत्तम
परावङ्ख्येय
परावङ्ख्येवहि
परावङ्ख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परावङ्खिषीष्ट
परावङ्खिषीयास्ताम्
परावङ्खिषीरन्
मध्यम
परावङ्खिषीष्ठाः
परावङ्खिषीयास्थाम्
परावङ्खिषीध्वम्
उत्तम
परावङ्खिषीय
परावङ्खिषीवहि
परावङ्खिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
परावङ्खि
परावङ्खिषाताम्
परावङ्खिषत
मध्यम
परावङ्खिष्ठाः
परावङ्खिषाथाम्
परावङ्खिढ्वम्
उत्तम
परावङ्खिषि
परावङ्खिष्वहि
परावङ्खिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
परावङ्खिष्यत
परावङ्खिष्येताम्
परावङ्खिष्यन्त
मध्यम
परावङ्खिष्यथाः
परावङ्खिष्येथाम्
परावङ्खिष्यध्वम्
उत्तम
परावङ्खिष्ये
परावङ्खिष्यावहि
परावङ्खिष्यामहि