परा + रिख् धातुरूपाणि - रिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
परारिख्यते
परारिख्येते
परारिख्यन्ते
मध्यम
परारिख्यसे
परारिख्येथे
परारिख्यध्वे
उत्तम
परारिख्ये
परारिख्यावहे
परारिख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
परारिरिखे
परारिरिखाते
परारिरिखिरे
मध्यम
परारिरिखिषे
परारिरिखाथे
परारिरिखिध्वे
उत्तम
परारिरिखे
परारिरिखिवहे
परारिरिखिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
परारेखिता
परारेखितारौ
परारेखितारः
मध्यम
परारेखितासे
परारेखितासाथे
परारेखिताध्वे
उत्तम
परारेखिताहे
परारेखितास्वहे
परारेखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
परारेखिष्यते
परारेखिष्येते
परारेखिष्यन्ते
मध्यम
परारेखिष्यसे
परारेखिष्येथे
परारेखिष्यध्वे
उत्तम
परारेखिष्ये
परारेखिष्यावहे
परारेखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
परारिख्यताम्
परारिख्येताम्
परारिख्यन्ताम्
मध्यम
परारिख्यस्व
परारिख्येथाम्
परारिख्यध्वम्
उत्तम
परारिख्यै
परारिख्यावहै
परारिख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
परारिख्यत
परारिख्येताम्
परारिख्यन्त
मध्यम
परारिख्यथाः
परारिख्येथाम्
परारिख्यध्वम्
उत्तम
परारिख्ये
परारिख्यावहि
परारिख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परारिख्येत
परारिख्येयाताम्
परारिख्येरन्
मध्यम
परारिख्येथाः
परारिख्येयाथाम्
परारिख्येध्वम्
उत्तम
परारिख्येय
परारिख्येवहि
परारिख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परारेखिषीष्ट
परारेखिषीयास्ताम्
परारेखिषीरन्
मध्यम
परारेखिषीष्ठाः
परारेखिषीयास्थाम्
परारेखिषीध्वम्
उत्तम
परारेखिषीय
परारेखिषीवहि
परारेखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
परारेखि
परारेखिषाताम्
परारेखिषत
मध्यम
परारेखिष्ठाः
परारेखिषाथाम्
परारेखिढ्वम्
उत्तम
परारेखिषि
परारेखिष्वहि
परारेखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
परारेखिष्यत
परारेखिष्येताम्
परारेखिष्यन्त
मध्यम
परारेखिष्यथाः
परारेखिष्येथाम्
परारेखिष्यध्वम्
उत्तम
परारेखिष्ये
परारेखिष्यावहि
परारेखिष्यामहि