परा + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
परामन्थ्यते
परामन्थ्येते
परामन्थ्यन्ते
मध्यम
परामन्थ्यसे
परामन्थ्येथे
परामन्थ्यध्वे
उत्तम
परामन्थ्ये
परामन्थ्यावहे
परामन्थ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पराममन्थे
पराममन्थाते
पराममन्थिरे
मध्यम
पराममन्थिषे
पराममन्थाथे
पराममन्थिध्वे
उत्तम
पराममन्थे
पराममन्थिवहे
पराममन्थिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
परामन्थिता
परामन्थितारौ
परामन्थितारः
मध्यम
परामन्थितासे
परामन्थितासाथे
परामन्थिताध्वे
उत्तम
परामन्थिताहे
परामन्थितास्वहे
परामन्थितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
परामन्थिष्यते
परामन्थिष्येते
परामन्थिष्यन्ते
मध्यम
परामन्थिष्यसे
परामन्थिष्येथे
परामन्थिष्यध्वे
उत्तम
परामन्थिष्ये
परामन्थिष्यावहे
परामन्थिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
परामन्थ्यताम्
परामन्थ्येताम्
परामन्थ्यन्ताम्
मध्यम
परामन्थ्यस्व
परामन्थ्येथाम्
परामन्थ्यध्वम्
उत्तम
परामन्थ्यै
परामन्थ्यावहै
परामन्थ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
परामन्थ्यत
परामन्थ्येताम्
परामन्थ्यन्त
मध्यम
परामन्थ्यथाः
परामन्थ्येथाम्
परामन्थ्यध्वम्
उत्तम
परामन्थ्ये
परामन्थ्यावहि
परामन्थ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परामन्थ्येत
परामन्थ्येयाताम्
परामन्थ्येरन्
मध्यम
परामन्थ्येथाः
परामन्थ्येयाथाम्
परामन्थ्येध्वम्
उत्तम
परामन्थ्येय
परामन्थ्येवहि
परामन्थ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परामन्थिषीष्ट
परामन्थिषीयास्ताम्
परामन्थिषीरन्
मध्यम
परामन्थिषीष्ठाः
परामन्थिषीयास्थाम्
परामन्थिषीध्वम्
उत्तम
परामन्थिषीय
परामन्थिषीवहि
परामन्थिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
परामन्थि
परामन्थिषाताम्
परामन्थिषत
मध्यम
परामन्थिष्ठाः
परामन्थिषाथाम्
परामन्थिढ्वम्
उत्तम
परामन्थिषि
परामन्थिष्वहि
परामन्थिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
परामन्थिष्यत
परामन्थिष्येताम्
परामन्थिष्यन्त
मध्यम
परामन्थिष्यथाः
परामन्थिष्येथाम्
परामन्थिष्यध्वम्
उत्तम
परामन्थिष्ये
परामन्थिष्यावहि
परामन्थिष्यामहि