परा + भू धातुरूपाणि - भू सत्तायाम् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पराभूयते
पराभूयेते
पराभूयन्ते
मध्यम
पराभूयसे
पराभूयेथे
पराभूयध्वे
उत्तम
पराभूये
पराभूयावहे
पराभूयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पराबभूवे
पराबभूवाते
पराबभूविरे
मध्यम
पराबभूविषे
पराबभूवाथे
पराबभूविढ्वे / पराबभूविध्वे
उत्तम
पराबभूवे
पराबभूविवहे
पराबभूविमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पराभाविता / पराभविता
पराभावितारौ / पराभवितारौ
पराभावितारः / पराभवितारः
मध्यम
पराभावितासे / पराभवितासे
पराभावितासाथे / पराभवितासाथे
पराभाविताध्वे / पराभविताध्वे
उत्तम
पराभाविताहे / पराभविताहे
पराभावितास्वहे / पराभवितास्वहे
पराभावितास्महे / पराभवितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पराभाविष्यते / पराभविष्यते
पराभाविष्येते / पराभविष्येते
पराभाविष्यन्ते / पराभविष्यन्ते
मध्यम
पराभाविष्यसे / पराभविष्यसे
पराभाविष्येथे / पराभविष्येथे
पराभाविष्यध्वे / पराभविष्यध्वे
उत्तम
पराभाविष्ये / पराभविष्ये
पराभाविष्यावहे / पराभविष्यावहे
पराभाविष्यामहे / पराभविष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पराभूयताम्
पराभूयेताम्
पराभूयन्ताम्
मध्यम
पराभूयस्व
पराभूयेथाम्
पराभूयध्वम्
उत्तम
पराभूयै
पराभूयावहै
पराभूयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराभूयत
पराभूयेताम्
पराभूयन्त
मध्यम
पराभूयथाः
पराभूयेथाम्
पराभूयध्वम्
उत्तम
पराभूये
पराभूयावहि
पराभूयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराभूयेत
पराभूयेयाताम्
पराभूयेरन्
मध्यम
पराभूयेथाः
पराभूयेयाथाम्
पराभूयेध्वम्
उत्तम
पराभूयेय
पराभूयेवहि
पराभूयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराभाविषीष्ट / पराभविषीष्ट
पराभाविषीयास्ताम् / पराभविषीयास्ताम्
पराभाविषीरन् / पराभविषीरन्
मध्यम
पराभाविषीष्ठाः / पराभविषीष्ठाः
पराभाविषीयास्थाम् / पराभविषीयास्थाम्
पराभाविषीढ्वम् / पराभाविषीध्वम् / पराभविषीढ्वम् / पराभविषीध्वम्
उत्तम
पराभाविषीय / पराभविषीय
पराभाविषीवहि / पराभविषीवहि
पराभाविषीमहि / पराभविषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराभावि
पराभाविषाताम् / पराभविषाताम्
पराभाविषत / पराभविषत
मध्यम
पराभाविष्ठाः / पराभविष्ठाः
पराभाविषाथाम् / पराभविषाथाम्
पराभाविढ्वम् / पराभाविध्वम् / पराभविढ्वम् / पराभविध्वम्
उत्तम
पराभाविषि / पराभविषि
पराभाविष्वहि / पराभविष्वहि
पराभाविष्महि / पराभविष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराभाविष्यत / पराभविष्यत
पराभाविष्येताम् / पराभविष्येताम्
पराभाविष्यन्त / पराभविष्यन्त
मध्यम
पराभाविष्यथाः / पराभविष्यथाः
पराभाविष्येथाम् / पराभविष्येथाम्
पराभाविष्यध्वम् / पराभविष्यध्वम्
उत्तम
पराभाविष्ये / पराभविष्ये
पराभाविष्यावहि / पराभविष्यावहि
पराभाविष्यामहि / पराभविष्यामहि