परा + बिन्द् धातुरूपाणि - बिदिँ अवयवे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पराबिन्द्यते
पराबिन्द्येते
पराबिन्द्यन्ते
मध्यम
पराबिन्द्यसे
पराबिन्द्येथे
पराबिन्द्यध्वे
उत्तम
पराबिन्द्ये
पराबिन्द्यावहे
पराबिन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पराबिबिन्दे
पराबिबिन्दाते
पराबिबिन्दिरे
मध्यम
पराबिबिन्दिषे
पराबिबिन्दाथे
पराबिबिन्दिध्वे
उत्तम
पराबिबिन्दे
पराबिबिन्दिवहे
पराबिबिन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पराबिन्दिता
पराबिन्दितारौ
पराबिन्दितारः
मध्यम
पराबिन्दितासे
पराबिन्दितासाथे
पराबिन्दिताध्वे
उत्तम
पराबिन्दिताहे
पराबिन्दितास्वहे
पराबिन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पराबिन्दिष्यते
पराबिन्दिष्येते
पराबिन्दिष्यन्ते
मध्यम
पराबिन्दिष्यसे
पराबिन्दिष्येथे
पराबिन्दिष्यध्वे
उत्तम
पराबिन्दिष्ये
पराबिन्दिष्यावहे
पराबिन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पराबिन्द्यताम्
पराबिन्द्येताम्
पराबिन्द्यन्ताम्
मध्यम
पराबिन्द्यस्व
पराबिन्द्येथाम्
पराबिन्द्यध्वम्
उत्तम
पराबिन्द्यै
पराबिन्द्यावहै
पराबिन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराबिन्द्यत
पराबिन्द्येताम्
पराबिन्द्यन्त
मध्यम
पराबिन्द्यथाः
पराबिन्द्येथाम्
पराबिन्द्यध्वम्
उत्तम
पराबिन्द्ये
पराबिन्द्यावहि
पराबिन्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराबिन्द्येत
पराबिन्द्येयाताम्
पराबिन्द्येरन्
मध्यम
पराबिन्द्येथाः
पराबिन्द्येयाथाम्
पराबिन्द्येध्वम्
उत्तम
पराबिन्द्येय
पराबिन्द्येवहि
पराबिन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराबिन्दिषीष्ट
पराबिन्दिषीयास्ताम्
पराबिन्दिषीरन्
मध्यम
पराबिन्दिषीष्ठाः
पराबिन्दिषीयास्थाम्
पराबिन्दिषीध्वम्
उत्तम
पराबिन्दिषीय
पराबिन्दिषीवहि
पराबिन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराबिन्दि
पराबिन्दिषाताम्
पराबिन्दिषत
मध्यम
पराबिन्दिष्ठाः
पराबिन्दिषाथाम्
पराबिन्दिढ्वम्
उत्तम
पराबिन्दिषि
पराबिन्दिष्वहि
पराबिन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराबिन्दिष्यत
पराबिन्दिष्येताम्
पराबिन्दिष्यन्त
मध्यम
पराबिन्दिष्यथाः
पराबिन्दिष्येथाम्
पराबिन्दिष्यध्वम्
उत्तम
पराबिन्दिष्ये
पराबिन्दिष्यावहि
पराबिन्दिष्यामहि