परा + नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
परानाथ्यते
परानाथ्येते
परानाथ्यन्ते
मध्यम
परानाथ्यसे
परानाथ्येथे
परानाथ्यध्वे
उत्तम
परानाथ्ये
परानाथ्यावहे
परानाथ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पराननाथे
पराननाथाते
पराननाथिरे
मध्यम
पराननाथिषे
पराननाथाथे
पराननाथिध्वे
उत्तम
पराननाथे
पराननाथिवहे
पराननाथिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
परानाथिता
परानाथितारौ
परानाथितारः
मध्यम
परानाथितासे
परानाथितासाथे
परानाथिताध्वे
उत्तम
परानाथिताहे
परानाथितास्वहे
परानाथितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
परानाथिष्यते
परानाथिष्येते
परानाथिष्यन्ते
मध्यम
परानाथिष्यसे
परानाथिष्येथे
परानाथिष्यध्वे
उत्तम
परानाथिष्ये
परानाथिष्यावहे
परानाथिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
परानाथ्यताम्
परानाथ्येताम्
परानाथ्यन्ताम्
मध्यम
परानाथ्यस्व
परानाथ्येथाम्
परानाथ्यध्वम्
उत्तम
परानाथ्यै
परानाथ्यावहै
परानाथ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
परानाथ्यत
परानाथ्येताम्
परानाथ्यन्त
मध्यम
परानाथ्यथाः
परानाथ्येथाम्
परानाथ्यध्वम्
उत्तम
परानाथ्ये
परानाथ्यावहि
परानाथ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परानाथ्येत
परानाथ्येयाताम्
परानाथ्येरन्
मध्यम
परानाथ्येथाः
परानाथ्येयाथाम्
परानाथ्येध्वम्
उत्तम
परानाथ्येय
परानाथ्येवहि
परानाथ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परानाथिषीष्ट
परानाथिषीयास्ताम्
परानाथिषीरन्
मध्यम
परानाथिषीष्ठाः
परानाथिषीयास्थाम्
परानाथिषीध्वम्
उत्तम
परानाथिषीय
परानाथिषीवहि
परानाथिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
परानाथि
परानाथिषाताम्
परानाथिषत
मध्यम
परानाथिष्ठाः
परानाथिषाथाम्
परानाथिढ्वम्
उत्तम
परानाथिषि
परानाथिष्वहि
परानाथिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
परानाथिष्यत
परानाथिष्येताम्
परानाथिष्यन्त
मध्यम
परानाथिष्यथाः
परानाथिष्येथाम्
परानाथिष्यध्वम्
उत्तम
परानाथिष्ये
परानाथिष्यावहि
परानाथिष्यामहि