परा + द्रेक् धातुरूपाणि - द्रेकृँ शब्दोत्साहयोः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पराद्रेक्यते
पराद्रेक्येते
पराद्रेक्यन्ते
मध्यम
पराद्रेक्यसे
पराद्रेक्येथे
पराद्रेक्यध्वे
उत्तम
पराद्रेक्ये
पराद्रेक्यावहे
पराद्रेक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
परादिद्रेके
परादिद्रेकाते
परादिद्रेकिरे
मध्यम
परादिद्रेकिषे
परादिद्रेकाथे
परादिद्रेकिध्वे
उत्तम
परादिद्रेके
परादिद्रेकिवहे
परादिद्रेकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पराद्रेकिता
पराद्रेकितारौ
पराद्रेकितारः
मध्यम
पराद्रेकितासे
पराद्रेकितासाथे
पराद्रेकिताध्वे
उत्तम
पराद्रेकिताहे
पराद्रेकितास्वहे
पराद्रेकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पराद्रेकिष्यते
पराद्रेकिष्येते
पराद्रेकिष्यन्ते
मध्यम
पराद्रेकिष्यसे
पराद्रेकिष्येथे
पराद्रेकिष्यध्वे
उत्तम
पराद्रेकिष्ये
पराद्रेकिष्यावहे
पराद्रेकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पराद्रेक्यताम्
पराद्रेक्येताम्
पराद्रेक्यन्ताम्
मध्यम
पराद्रेक्यस्व
पराद्रेक्येथाम्
पराद्रेक्यध्वम्
उत्तम
पराद्रेक्यै
पराद्रेक्यावहै
पराद्रेक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराद्रेक्यत
पराद्रेक्येताम्
पराद्रेक्यन्त
मध्यम
पराद्रेक्यथाः
पराद्रेक्येथाम्
पराद्रेक्यध्वम्
उत्तम
पराद्रेक्ये
पराद्रेक्यावहि
पराद्रेक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराद्रेक्येत
पराद्रेक्येयाताम्
पराद्रेक्येरन्
मध्यम
पराद्रेक्येथाः
पराद्रेक्येयाथाम्
पराद्रेक्येध्वम्
उत्तम
पराद्रेक्येय
पराद्रेक्येवहि
पराद्रेक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराद्रेकिषीष्ट
पराद्रेकिषीयास्ताम्
पराद्रेकिषीरन्
मध्यम
पराद्रेकिषीष्ठाः
पराद्रेकिषीयास्थाम्
पराद्रेकिषीध्वम्
उत्तम
पराद्रेकिषीय
पराद्रेकिषीवहि
पराद्रेकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराद्रेकि
पराद्रेकिषाताम्
पराद्रेकिषत
मध्यम
पराद्रेकिष्ठाः
पराद्रेकिषाथाम्
पराद्रेकिढ्वम्
उत्तम
पराद्रेकिषि
पराद्रेकिष्वहि
पराद्रेकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराद्रेकिष्यत
पराद्रेकिष्येताम्
पराद्रेकिष्यन्त
मध्यम
पराद्रेकिष्यथाः
पराद्रेकिष्येथाम्
पराद्रेकिष्यध्वम्
उत्तम
पराद्रेकिष्ये
पराद्रेकिष्यावहि
पराद्रेकिष्यामहि