परा + ज्युत् धातुरूपाणि - ज्युतिँर् भासने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पराज्युत्यते
पराज्युत्येते
पराज्युत्यन्ते
मध्यम
पराज्युत्यसे
पराज्युत्येथे
पराज्युत्यध्वे
उत्तम
पराज्युत्ये
पराज्युत्यावहे
पराज्युत्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पराजुज्युते
पराजुज्युताते
पराजुज्युतिरे
मध्यम
पराजुज्युतिषे
पराजुज्युताथे
पराजुज्युतिध्वे
उत्तम
पराजुज्युते
पराजुज्युतिवहे
पराजुज्युतिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पराज्योतिता
पराज्योतितारौ
पराज्योतितारः
मध्यम
पराज्योतितासे
पराज्योतितासाथे
पराज्योतिताध्वे
उत्तम
पराज्योतिताहे
पराज्योतितास्वहे
पराज्योतितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पराज्योतिष्यते
पराज्योतिष्येते
पराज्योतिष्यन्ते
मध्यम
पराज्योतिष्यसे
पराज्योतिष्येथे
पराज्योतिष्यध्वे
उत्तम
पराज्योतिष्ये
पराज्योतिष्यावहे
पराज्योतिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पराज्युत्यताम्
पराज्युत्येताम्
पराज्युत्यन्ताम्
मध्यम
पराज्युत्यस्व
पराज्युत्येथाम्
पराज्युत्यध्वम्
उत्तम
पराज्युत्यै
पराज्युत्यावहै
पराज्युत्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराज्युत्यत
पराज्युत्येताम्
पराज्युत्यन्त
मध्यम
पराज्युत्यथाः
पराज्युत्येथाम्
पराज्युत्यध्वम्
उत्तम
पराज्युत्ये
पराज्युत्यावहि
पराज्युत्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराज्युत्येत
पराज्युत्येयाताम्
पराज्युत्येरन्
मध्यम
पराज्युत्येथाः
पराज्युत्येयाथाम्
पराज्युत्येध्वम्
उत्तम
पराज्युत्येय
पराज्युत्येवहि
पराज्युत्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराज्योतिषीष्ट
पराज्योतिषीयास्ताम्
पराज्योतिषीरन्
मध्यम
पराज्योतिषीष्ठाः
पराज्योतिषीयास्थाम्
पराज्योतिषीध्वम्
उत्तम
पराज्योतिषीय
पराज्योतिषीवहि
पराज्योतिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराज्योति
पराज्योतिषाताम्
पराज्योतिषत
मध्यम
पराज्योतिष्ठाः
पराज्योतिषाथाम्
पराज्योतिढ्वम्
उत्तम
पराज्योतिषि
पराज्योतिष्वहि
पराज्योतिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराज्योतिष्यत
पराज्योतिष्येताम्
पराज्योतिष्यन्त
मध्यम
पराज्योतिष्यथाः
पराज्योतिष्येथाम्
पराज्योतिष्यध्वम्
उत्तम
पराज्योतिष्ये
पराज्योतिष्यावहि
पराज्योतिष्यामहि