परा + गूर्द् धातुरूपाणि - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
परागुर्द्यते
परागुर्द्येते
परागुर्द्यन्ते
मध्यम
परागुर्द्यसे
परागुर्द्येथे
परागुर्द्यध्वे
उत्तम
परागुर्द्ये
परागुर्द्यावहे
परागुर्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
परागुर्दाञ्चक्रे / परागुर्दांचक्रे / परागुर्दाम्बभूवे / परागुर्दांबभूवे / परागुर्दामाहे
परागुर्दाञ्चक्राते / परागुर्दांचक्राते / परागुर्दाम्बभूवाते / परागुर्दांबभूवाते / परागुर्दामासाते
परागुर्दाञ्चक्रिरे / परागुर्दांचक्रिरे / परागुर्दाम्बभूविरे / परागुर्दांबभूविरे / परागुर्दामासिरे
मध्यम
परागुर्दाञ्चकृषे / परागुर्दांचकृषे / परागुर्दाम्बभूविषे / परागुर्दांबभूविषे / परागुर्दामासिषे
परागुर्दाञ्चक्राथे / परागुर्दांचक्राथे / परागुर्दाम्बभूवाथे / परागुर्दांबभूवाथे / परागुर्दामासाथे
परागुर्दाञ्चकृढ्वे / परागुर्दांचकृढ्वे / परागुर्दाम्बभूविध्वे / परागुर्दांबभूविध्वे / परागुर्दाम्बभूविढ्वे / परागुर्दांबभूविढ्वे / परागुर्दामासिध्वे
उत्तम
परागुर्दाञ्चक्रे / परागुर्दांचक्रे / परागुर्दाम्बभूवे / परागुर्दांबभूवे / परागुर्दामाहे
परागुर्दाञ्चकृवहे / परागुर्दांचकृवहे / परागुर्दाम्बभूविवहे / परागुर्दांबभूविवहे / परागुर्दामासिवहे
परागुर्दाञ्चकृमहे / परागुर्दांचकृमहे / परागुर्दाम्बभूविमहे / परागुर्दांबभूविमहे / परागुर्दामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
परागुर्दिता
परागुर्दितारौ
परागुर्दितारः
मध्यम
परागुर्दितासे
परागुर्दितासाथे
परागुर्दिताध्वे
उत्तम
परागुर्दिताहे
परागुर्दितास्वहे
परागुर्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
परागुर्दिष्यते
परागुर्दिष्येते
परागुर्दिष्यन्ते
मध्यम
परागुर्दिष्यसे
परागुर्दिष्येथे
परागुर्दिष्यध्वे
उत्तम
परागुर्दिष्ये
परागुर्दिष्यावहे
परागुर्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
परागुर्द्यताम्
परागुर्द्येताम्
परागुर्द्यन्ताम्
मध्यम
परागुर्द्यस्व
परागुर्द्येथाम्
परागुर्द्यध्वम्
उत्तम
परागुर्द्यै
परागुर्द्यावहै
परागुर्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
परागुर्द्यत
परागुर्द्येताम्
परागुर्द्यन्त
मध्यम
परागुर्द्यथाः
परागुर्द्येथाम्
परागुर्द्यध्वम्
उत्तम
परागुर्द्ये
परागुर्द्यावहि
परागुर्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परागुर्द्येत
परागुर्द्येयाताम्
परागुर्द्येरन्
मध्यम
परागुर्द्येथाः
परागुर्द्येयाथाम्
परागुर्द्येध्वम्
उत्तम
परागुर्द्येय
परागुर्द्येवहि
परागुर्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परागुर्दिषीष्ट
परागुर्दिषीयास्ताम्
परागुर्दिषीरन्
मध्यम
परागुर्दिषीष्ठाः
परागुर्दिषीयास्थाम्
परागुर्दिषीध्वम्
उत्तम
परागुर्दिषीय
परागुर्दिषीवहि
परागुर्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
परागुर्दि
परागुर्दिषाताम्
परागुर्दिषत
मध्यम
परागुर्दिष्ठाः
परागुर्दिषाथाम्
परागुर्दिढ्वम्
उत्तम
परागुर्दिषि
परागुर्दिष्वहि
परागुर्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
परागुर्दिष्यत
परागुर्दिष्येताम्
परागुर्दिष्यन्त
मध्यम
परागुर्दिष्यथाः
परागुर्दिष्येथाम्
परागुर्दिष्यध्वम्
उत्तम
परागुर्दिष्ये
परागुर्दिष्यावहि
परागुर्दिष्यामहि