परा + क्लिन्द् धातुरूपाणि - क्लिदिँ परिदेवने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पराक्लिन्द्यते
पराक्लिन्द्येते
पराक्लिन्द्यन्ते
मध्यम
पराक्लिन्द्यसे
पराक्लिन्द्येथे
पराक्लिन्द्यध्वे
उत्तम
पराक्लिन्द्ये
पराक्लिन्द्यावहे
पराक्लिन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पराचिक्लिन्दे
पराचिक्लिन्दाते
पराचिक्लिन्दिरे
मध्यम
पराचिक्लिन्दिषे
पराचिक्लिन्दाथे
पराचिक्लिन्दिध्वे
उत्तम
पराचिक्लिन्दे
पराचिक्लिन्दिवहे
पराचिक्लिन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पराक्लिन्दिता
पराक्लिन्दितारौ
पराक्लिन्दितारः
मध्यम
पराक्लिन्दितासे
पराक्लिन्दितासाथे
पराक्लिन्दिताध्वे
उत्तम
पराक्लिन्दिताहे
पराक्लिन्दितास्वहे
पराक्लिन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पराक्लिन्दिष्यते
पराक्लिन्दिष्येते
पराक्लिन्दिष्यन्ते
मध्यम
पराक्लिन्दिष्यसे
पराक्लिन्दिष्येथे
पराक्लिन्दिष्यध्वे
उत्तम
पराक्लिन्दिष्ये
पराक्लिन्दिष्यावहे
पराक्लिन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पराक्लिन्द्यताम्
पराक्लिन्द्येताम्
पराक्लिन्द्यन्ताम्
मध्यम
पराक्लिन्द्यस्व
पराक्लिन्द्येथाम्
पराक्लिन्द्यध्वम्
उत्तम
पराक्लिन्द्यै
पराक्लिन्द्यावहै
पराक्लिन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराक्लिन्द्यत
पराक्लिन्द्येताम्
पराक्लिन्द्यन्त
मध्यम
पराक्लिन्द्यथाः
पराक्लिन्द्येथाम्
पराक्लिन्द्यध्वम्
उत्तम
पराक्लिन्द्ये
पराक्लिन्द्यावहि
पराक्लिन्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराक्लिन्द्येत
पराक्लिन्द्येयाताम्
पराक्लिन्द्येरन्
मध्यम
पराक्लिन्द्येथाः
पराक्लिन्द्येयाथाम्
पराक्लिन्द्येध्वम्
उत्तम
पराक्लिन्द्येय
पराक्लिन्द्येवहि
पराक्लिन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराक्लिन्दिषीष्ट
पराक्लिन्दिषीयास्ताम्
पराक्लिन्दिषीरन्
मध्यम
पराक्लिन्दिषीष्ठाः
पराक्लिन्दिषीयास्थाम्
पराक्लिन्दिषीध्वम्
उत्तम
पराक्लिन्दिषीय
पराक्लिन्दिषीवहि
पराक्लिन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराक्लिन्दि
पराक्लिन्दिषाताम्
पराक्लिन्दिषत
मध्यम
पराक्लिन्दिष्ठाः
पराक्लिन्दिषाथाम्
पराक्लिन्दिढ्वम्
उत्तम
पराक्लिन्दिषि
पराक्लिन्दिष्वहि
पराक्लिन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराक्लिन्दिष्यत
पराक्लिन्दिष्येताम्
पराक्लिन्दिष्यन्त
मध्यम
पराक्लिन्दिष्यथाः
पराक्लिन्दिष्येथाम्
पराक्लिन्दिष्यध्वम्
उत्तम
पराक्लिन्दिष्ये
पराक्लिन्दिष्यावहि
पराक्लिन्दिष्यामहि