पथ्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पथ्यः
पथ्यौ
पथ्याः
सम्बोधन
पथ्य
पथ्यौ
पथ्याः
द्वितीया
पथ्यम्
पथ्यौ
पथ्यान्
तृतीया
पथ्येन
पथ्याभ्याम्
पथ्यैः
चतुर्थी
पथ्याय
पथ्याभ्याम्
पथ्येभ्यः
पञ्चमी
पथ्यात् / पथ्याद्
पथ्याभ्याम्
पथ्येभ्यः
षष्ठी
पथ्यस्य
पथ्ययोः
पथ्यानाम्
सप्तमी
पथ्ये
पथ्ययोः
पथ्येषु
 
एक
द्वि
बहु
प्रथमा
पथ्यः
पथ्यौ
पथ्याः
सम्बोधन
पथ्य
पथ्यौ
पथ्याः
द्वितीया
पथ्यम्
पथ्यौ
पथ्यान्
तृतीया
पथ्येन
पथ्याभ्याम्
पथ्यैः
चतुर्थी
पथ्याय
पथ्याभ्याम्
पथ्येभ्यः
पञ्चमी
पथ्यात् / पथ्याद्
पथ्याभ्याम्
पथ्येभ्यः
षष्ठी
पथ्यस्य
पथ्ययोः
पथ्यानाम्
सप्तमी
पथ्ये
पथ्ययोः
पथ्येषु


अन्याः