पण्डिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पण्डिता
पण्डिते
पण्डिताः
सम्बोधन
पण्डिते
पण्डिते
पण्डिताः
द्वितीया
पण्डिताम्
पण्डिते
पण्डिताः
तृतीया
पण्डितया
पण्डिताभ्याम्
पण्डिताभिः
चतुर्थी
पण्डितायै
पण्डिताभ्याम्
पण्डिताभ्यः
पञ्चमी
पण्डितायाः
पण्डिताभ्याम्
पण्डिताभ्यः
षष्ठी
पण्डितायाः
पण्डितयोः
पण्डितानाम्
सप्तमी
पण्डितायाम्
पण्डितयोः
पण्डितासु
 
एक
द्वि
बहु
प्रथमा
पण्डिता
पण्डिते
पण्डिताः
सम्बोधन
पण्डिते
पण्डिते
पण्डिताः
द्वितीया
पण्डिताम्
पण्डिते
पण्डिताः
तृतीया
पण्डितया
पण्डिताभ्याम्
पण्डिताभिः
चतुर्थी
पण्डितायै
पण्डिताभ्याम्
पण्डिताभ्यः
पञ्चमी
पण्डितायाः
पण्डिताभ्याम्
पण्डिताभ्यः
षष्ठी
पण्डितायाः
पण्डितयोः
पण्डितानाम्
सप्तमी
पण्डितायाम्
पण्डितयोः
पण्डितासु


अन्याः