पठिति शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पठितिः
पठिती
पठितयः
सम्बोधन
पठिते
पठिती
पठितयः
द्वितीया
पठितिम्
पठिती
पठितीः
तृतीया
पठित्या
पठितिभ्याम्
पठितिभिः
चतुर्थी
पठित्यै / पठितये
पठितिभ्याम्
पठितिभ्यः
पञ्चमी
पठित्याः / पठितेः
पठितिभ्याम्
पठितिभ्यः
षष्ठी
पठित्याः / पठितेः
पठित्योः
पठितीनाम्
सप्तमी
पठित्याम् / पठितौ
पठित्योः
पठितिषु
 
एक
द्वि
बहु
प्रथमा
पठितिः
पठिती
पठितयः
सम्बोधन
पठिते
पठिती
पठितयः
द्वितीया
पठितिम्
पठिती
पठितीः
तृतीया
पठित्या
पठितिभ्याम्
पठितिभिः
चतुर्थी
पठित्यै / पठितये
पठितिभ्याम्
पठितिभ्यः
पञ्चमी
पठित्याः / पठितेः
पठितिभ्याम्
पठितिभ्यः
षष्ठी
पठित्याः / पठितेः
पठित्योः
पठितीनाम्
सप्तमी
पठित्याम् / पठितौ
पठित्योः
पठितिषु