पठत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पठन्
पठन्तौ
पठन्तः
सम्बोधन
पठन्
पठन्तौ
पठन्तः
द्वितीया
पठन्तम्
पठन्तौ
पठतः
तृतीया
पठता
पठद्भ्याम्
पठद्भिः
चतुर्थी
पठते
पठद्भ्याम्
पठद्भ्यः
पञ्चमी
पठतः
पठद्भ्याम्
पठद्भ्यः
षष्ठी
पठतः
पठतोः
पठताम्
सप्तमी
पठति
पठतोः
पठत्सु
 
एक
द्वि
बहु
प्रथमा
पठन्
पठन्तौ
पठन्तः
सम्बोधन
पठन्
पठन्तौ
पठन्तः
द्वितीया
पठन्तम्
पठन्तौ
पठतः
तृतीया
पठता
पठद्भ्याम्
पठद्भिः
चतुर्थी
पठते
पठद्भ्याम्
पठद्भ्यः
पञ्चमी
पठतः
पठद्भ्याम्
पठद्भ्यः
षष्ठी
पठतः
पठतोः
पठताम्
सप्तमी
पठति
पठतोः
पठत्सु


अन्याः