पटुता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पटुता
पटुते
पटुताः
सम्बोधन
पटुते
पटुते
पटुताः
द्वितीया
पटुताम्
पटुते
पटुताः
तृतीया
पटुतया
पटुताभ्याम्
पटुताभिः
चतुर्थी
पटुतायै
पटुताभ्याम्
पटुताभ्यः
पञ्चमी
पटुतायाः
पटुताभ्याम्
पटुताभ्यः
षष्ठी
पटुतायाः
पटुतयोः
पटुतानाम्
सप्तमी
पटुतायाम्
पटुतयोः
पटुतासु
 
एक
द्वि
बहु
प्रथमा
पटुता
पटुते
पटुताः
सम्बोधन
पटुते
पटुते
पटुताः
द्वितीया
पटुताम्
पटुते
पटुताः
तृतीया
पटुतया
पटुताभ्याम्
पटुताभिः
चतुर्थी
पटुतायै
पटुताभ्याम्
पटुताभ्यः
पञ्चमी
पटुतायाः
पटुताभ्याम्
पटुताभ्यः
षष्ठी
पटुतायाः
पटुतयोः
पटुतानाम्
सप्तमी
पटुतायाम्
पटुतयोः
पटुतासु