पञ्च् धातुरूपाणि - पचिँ विस्तारवचने - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पञ्चयति / पञ्चति
पञ्चयतः / पञ्चतः
पञ्चयन्ति / पञ्चन्ति
मध्यम
पञ्चयसि / पञ्चसि
पञ्चयथः / पञ्चथः
पञ्चयथ / पञ्चथ
उत्तम
पञ्चयामि / पञ्चामि
पञ्चयावः / पञ्चावः
पञ्चयामः / पञ्चामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पञ्चयते / पञ्चते
पञ्चयेते / पञ्चेते
पञ्चयन्ते / पञ्चन्ते
मध्यम
पञ्चयसे / पञ्चसे
पञ्चयेथे / पञ्चेथे
पञ्चयध्वे / पञ्चध्वे
उत्तम
पञ्चये / पञ्चे
पञ्चयावहे / पञ्चावहे
पञ्चयामहे / पञ्चामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पञ्चयाञ्चकार / पञ्चयांचकार / पञ्चयाम्बभूव / पञ्चयांबभूव / पञ्चयामास / पपञ्च
पञ्चयाञ्चक्रतुः / पञ्चयांचक्रतुः / पञ्चयाम्बभूवतुः / पञ्चयांबभूवतुः / पञ्चयामासतुः / पपञ्चतुः
पञ्चयाञ्चक्रुः / पञ्चयांचक्रुः / पञ्चयाम्बभूवुः / पञ्चयांबभूवुः / पञ्चयामासुः / पपञ्चुः
मध्यम
पञ्चयाञ्चकर्थ / पञ्चयांचकर्थ / पञ्चयाम्बभूविथ / पञ्चयांबभूविथ / पञ्चयामासिथ / पपञ्चिथ
पञ्चयाञ्चक्रथुः / पञ्चयांचक्रथुः / पञ्चयाम्बभूवथुः / पञ्चयांबभूवथुः / पञ्चयामासथुः / पपञ्चथुः
पञ्चयाञ्चक्र / पञ्चयांचक्र / पञ्चयाम्बभूव / पञ्चयांबभूव / पञ्चयामास / पपञ्च
उत्तम
पञ्चयाञ्चकर / पञ्चयांचकर / पञ्चयाञ्चकार / पञ्चयांचकार / पञ्चयाम्बभूव / पञ्चयांबभूव / पञ्चयामास / पपञ्च
पञ्चयाञ्चकृव / पञ्चयांचकृव / पञ्चयाम्बभूविव / पञ्चयांबभूविव / पञ्चयामासिव / पपञ्चिव
पञ्चयाञ्चकृम / पञ्चयांचकृम / पञ्चयाम्बभूविम / पञ्चयांबभूविम / पञ्चयामासिम / पपञ्चिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पञ्चयाञ्चक्रे / पञ्चयांचक्रे / पञ्चयाम्बभूव / पञ्चयांबभूव / पञ्चयामास / पपञ्चे
पञ्चयाञ्चक्राते / पञ्चयांचक्राते / पञ्चयाम्बभूवतुः / पञ्चयांबभूवतुः / पञ्चयामासतुः / पपञ्चाते
पञ्चयाञ्चक्रिरे / पञ्चयांचक्रिरे / पञ्चयाम्बभूवुः / पञ्चयांबभूवुः / पञ्चयामासुः / पपञ्चिरे
मध्यम
पञ्चयाञ्चकृषे / पञ्चयांचकृषे / पञ्चयाम्बभूविथ / पञ्चयांबभूविथ / पञ्चयामासिथ / पपञ्चिषे
पञ्चयाञ्चक्राथे / पञ्चयांचक्राथे / पञ्चयाम्बभूवथुः / पञ्चयांबभूवथुः / पञ्चयामासथुः / पपञ्चाथे
पञ्चयाञ्चकृढ्वे / पञ्चयांचकृढ्वे / पञ्चयाम्बभूव / पञ्चयांबभूव / पञ्चयामास / पपञ्चिध्वे
उत्तम
पञ्चयाञ्चक्रे / पञ्चयांचक्रे / पञ्चयाम्बभूव / पञ्चयांबभूव / पञ्चयामास / पपञ्चे
पञ्चयाञ्चकृवहे / पञ्चयांचकृवहे / पञ्चयाम्बभूविव / पञ्चयांबभूविव / पञ्चयामासिव / पपञ्चिवहे
पञ्चयाञ्चकृमहे / पञ्चयांचकृमहे / पञ्चयाम्बभूविम / पञ्चयांबभूविम / पञ्चयामासिम / पपञ्चिमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पञ्चयिता / पञ्चिता
पञ्चयितारौ / पञ्चितारौ
पञ्चयितारः / पञ्चितारः
मध्यम
पञ्चयितासि / पञ्चितासि
पञ्चयितास्थः / पञ्चितास्थः
पञ्चयितास्थ / पञ्चितास्थ
उत्तम
पञ्चयितास्मि / पञ्चितास्मि
पञ्चयितास्वः / पञ्चितास्वः
पञ्चयितास्मः / पञ्चितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पञ्चयिता / पञ्चिता
पञ्चयितारौ / पञ्चितारौ
पञ्चयितारः / पञ्चितारः
मध्यम
पञ्चयितासे / पञ्चितासे
पञ्चयितासाथे / पञ्चितासाथे
पञ्चयिताध्वे / पञ्चिताध्वे
उत्तम
पञ्चयिताहे / पञ्चिताहे
पञ्चयितास्वहे / पञ्चितास्वहे
पञ्चयितास्महे / पञ्चितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पञ्चयिष्यति / पञ्चिष्यति
पञ्चयिष्यतः / पञ्चिष्यतः
पञ्चयिष्यन्ति / पञ्चिष्यन्ति
मध्यम
पञ्चयिष्यसि / पञ्चिष्यसि
पञ्चयिष्यथः / पञ्चिष्यथः
पञ्चयिष्यथ / पञ्चिष्यथ
उत्तम
पञ्चयिष्यामि / पञ्चिष्यामि
पञ्चयिष्यावः / पञ्चिष्यावः
पञ्चयिष्यामः / पञ्चिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पञ्चयिष्यते / पञ्चिष्यते
पञ्चयिष्येते / पञ्चिष्येते
पञ्चयिष्यन्ते / पञ्चिष्यन्ते
मध्यम
पञ्चयिष्यसे / पञ्चिष्यसे
पञ्चयिष्येथे / पञ्चिष्येथे
पञ्चयिष्यध्वे / पञ्चिष्यध्वे
उत्तम
पञ्चयिष्ये / पञ्चिष्ये
पञ्चयिष्यावहे / पञ्चिष्यावहे
पञ्चयिष्यामहे / पञ्चिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पञ्चयतात् / पञ्चयताद् / पञ्चयतु / पञ्चतात् / पञ्चताद् / पञ्चतु
पञ्चयताम् / पञ्चताम्
पञ्चयन्तु / पञ्चन्तु
मध्यम
पञ्चयतात् / पञ्चयताद् / पञ्चय / पञ्चतात् / पञ्चताद् / पञ्च
पञ्चयतम् / पञ्चतम्
पञ्चयत / पञ्चत
उत्तम
पञ्चयानि / पञ्चानि
पञ्चयाव / पञ्चाव
पञ्चयाम / पञ्चाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पञ्चयताम् / पञ्चताम्
पञ्चयेताम् / पञ्चेताम्
पञ्चयन्ताम् / पञ्चन्ताम्
मध्यम
पञ्चयस्व / पञ्चस्व
पञ्चयेथाम् / पञ्चेथाम्
पञ्चयध्वम् / पञ्चध्वम्
उत्तम
पञ्चयै / पञ्चै
पञ्चयावहै / पञ्चावहै
पञ्चयामहै / पञ्चामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपञ्चयत् / अपञ्चयद् / अपञ्चत् / अपञ्चद्
अपञ्चयताम् / अपञ्चताम्
अपञ्चयन् / अपञ्चन्
मध्यम
अपञ्चयः / अपञ्चः
अपञ्चयतम् / अपञ्चतम्
अपञ्चयत / अपञ्चत
उत्तम
अपञ्चयम् / अपञ्चम्
अपञ्चयाव / अपञ्चाव
अपञ्चयाम / अपञ्चाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपञ्चयत / अपञ्चत
अपञ्चयेताम् / अपञ्चेताम्
अपञ्चयन्त / अपञ्चन्त
मध्यम
अपञ्चयथाः / अपञ्चथाः
अपञ्चयेथाम् / अपञ्चेथाम्
अपञ्चयध्वम् / अपञ्चध्वम्
उत्तम
अपञ्चये / अपञ्चे
अपञ्चयावहि / अपञ्चावहि
अपञ्चयामहि / अपञ्चामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पञ्चयेत् / पञ्चयेद् / पञ्चेत् / पञ्चेद्
पञ्चयेताम् / पञ्चेताम्
पञ्चयेयुः / पञ्चेयुः
मध्यम
पञ्चयेः / पञ्चेः
पञ्चयेतम् / पञ्चेतम्
पञ्चयेत / पञ्चेत
उत्तम
पञ्चयेयम् / पञ्चेयम्
पञ्चयेव / पञ्चेव
पञ्चयेम / पञ्चेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पञ्चयेत / पञ्चेत
पञ्चयेयाताम् / पञ्चेयाताम्
पञ्चयेरन् / पञ्चेरन्
मध्यम
पञ्चयेथाः / पञ्चेथाः
पञ्चयेयाथाम् / पञ्चेयाथाम्
पञ्चयेध्वम् / पञ्चेध्वम्
उत्तम
पञ्चयेय / पञ्चेय
पञ्चयेवहि / पञ्चेवहि
पञ्चयेमहि / पञ्चेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पञ्च्यात् / पञ्च्याद्
पञ्च्यास्ताम्
पञ्च्यासुः
मध्यम
पञ्च्याः
पञ्च्यास्तम्
पञ्च्यास्त
उत्तम
पञ्च्यासम्
पञ्च्यास्व
पञ्च्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पञ्चयिषीष्ट / पञ्चिषीष्ट
पञ्चयिषीयास्ताम् / पञ्चिषीयास्ताम्
पञ्चयिषीरन् / पञ्चिषीरन्
मध्यम
पञ्चयिषीष्ठाः / पञ्चिषीष्ठाः
पञ्चयिषीयास्थाम् / पञ्चिषीयास्थाम्
पञ्चयिषीढ्वम् / पञ्चयिषीध्वम् / पञ्चिषीध्वम्
उत्तम
पञ्चयिषीय / पञ्चिषीय
पञ्चयिषीवहि / पञ्चिषीवहि
पञ्चयिषीमहि / पञ्चिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपपञ्चत् / अपपञ्चद् / अपञ्चीत् / अपञ्चीद्
अपपञ्चताम् / अपञ्चिष्टाम्
अपपञ्चन् / अपञ्चिषुः
मध्यम
अपपञ्चः / अपञ्चीः
अपपञ्चतम् / अपञ्चिष्टम्
अपपञ्चत / अपञ्चिष्ट
उत्तम
अपपञ्चम् / अपञ्चिषम्
अपपञ्चाव / अपञ्चिष्व
अपपञ्चाम / अपञ्चिष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपपञ्चत / अपञ्चिष्ट
अपपञ्चेताम् / अपञ्चिषाताम्
अपपञ्चन्त / अपञ्चिषत
मध्यम
अपपञ्चथाः / अपञ्चिष्ठाः
अपपञ्चेथाम् / अपञ्चिषाथाम्
अपपञ्चध्वम् / अपञ्चिढ्वम्
उत्तम
अपपञ्चे / अपञ्चिषि
अपपञ्चावहि / अपञ्चिष्वहि
अपपञ्चामहि / अपञ्चिष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपञ्चयिष्यत् / अपञ्चयिष्यद् / अपञ्चिष्यत् / अपञ्चिष्यद्
अपञ्चयिष्यताम् / अपञ्चिष्यताम्
अपञ्चयिष्यन् / अपञ्चिष्यन्
मध्यम
अपञ्चयिष्यः / अपञ्चिष्यः
अपञ्चयिष्यतम् / अपञ्चिष्यतम्
अपञ्चयिष्यत / अपञ्चिष्यत
उत्तम
अपञ्चयिष्यम् / अपञ्चिष्यम्
अपञ्चयिष्याव / अपञ्चिष्याव
अपञ्चयिष्याम / अपञ्चिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपञ्चयिष्यत / अपञ्चिष्यत
अपञ्चयिष्येताम् / अपञ्चिष्येताम्
अपञ्चयिष्यन्त / अपञ्चिष्यन्त
मध्यम
अपञ्चयिष्यथाः / अपञ्चिष्यथाः
अपञ्चयिष्येथाम् / अपञ्चिष्येथाम्
अपञ्चयिष्यध्वम् / अपञ्चिष्यध्वम्
उत्तम
अपञ्चयिष्ये / अपञ्चिष्ये
अपञ्चयिष्यावहि / अपञ्चिष्यावहि
अपञ्चयिष्यामहि / अपञ्चिष्यामहि