नैष्कर्म्य शब्दरूपाणि

(नपुंसकलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नैष्कर्म्यम्
नैष्कर्म्ये
नैष्कर्म्याणि
सम्बोधन
नैष्कर्म्य
नैष्कर्म्ये
नैष्कर्म्याणि
द्वितीया
नैष्कर्म्यम्
नैष्कर्म्ये
नैष्कर्म्याणि
तृतीया
नैष्कर्म्येण
नैष्कर्म्याभ्याम्
नैष्कर्म्यैः
चतुर्थी
नैष्कर्म्याय
नैष्कर्म्याभ्याम्
नैष्कर्म्येभ्यः
पञ्चमी
नैष्कर्म्यात् / नैष्कर्म्याद्
नैष्कर्म्याभ्याम्
नैष्कर्म्येभ्यः
षष्ठी
नैष्कर्म्यस्य
नैष्कर्म्ययोः
नैष्कर्म्याणाम्
सप्तमी
नैष्कर्म्ये
नैष्कर्म्ययोः
नैष्कर्म्येषु
 
एक
द्वि
बहु
प्रथमा
नैष्कर्म्यम्
नैष्कर्म्ये
नैष्कर्म्याणि
सम्बोधन
नैष्कर्म्य
नैष्कर्म्ये
नैष्कर्म्याणि
द्वितीया
नैष्कर्म्यम्
नैष्कर्म्ये
नैष्कर्म्याणि
तृतीया
नैष्कर्म्येण
नैष्कर्म्याभ्याम्
नैष्कर्म्यैः
चतुर्थी
नैष्कर्म्याय
नैष्कर्म्याभ्याम्
नैष्कर्म्येभ्यः
पञ्चमी
नैष्कर्म्यात् / नैष्कर्म्याद्
नैष्कर्म्याभ्याम्
नैष्कर्म्येभ्यः
षष्ठी
नैष्कर्म्यस्य
नैष्कर्म्ययोः
नैष्कर्म्याणाम्
सप्तमी
नैष्कर्म्ये
नैष्कर्म्ययोः
नैष्कर्म्येषु


अन्याः