नुवितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नुवितव्या
नुवितव्ये
नुवितव्याः
सम्बोधन
नुवितव्ये
नुवितव्ये
नुवितव्याः
द्वितीया
नुवितव्याम्
नुवितव्ये
नुवितव्याः
तृतीया
नुवितव्यया
नुवितव्याभ्याम्
नुवितव्याभिः
चतुर्थी
नुवितव्यायै
नुवितव्याभ्याम्
नुवितव्याभ्यः
पञ्चमी
नुवितव्यायाः
नुवितव्याभ्याम्
नुवितव्याभ्यः
षष्ठी
नुवितव्यायाः
नुवितव्ययोः
नुवितव्यानाम्
सप्तमी
नुवितव्यायाम्
नुवितव्ययोः
नुवितव्यासु
 
एक
द्वि
बहु
प्रथमा
नुवितव्या
नुवितव्ये
नुवितव्याः
सम्बोधन
नुवितव्ये
नुवितव्ये
नुवितव्याः
द्वितीया
नुवितव्याम्
नुवितव्ये
नुवितव्याः
तृतीया
नुवितव्यया
नुवितव्याभ्याम्
नुवितव्याभिः
चतुर्थी
नुवितव्यायै
नुवितव्याभ्याम्
नुवितव्याभ्यः
पञ्चमी
नुवितव्यायाः
नुवितव्याभ्याम्
नुवितव्याभ्यः
षष्ठी
नुवितव्यायाः
नुवितव्ययोः
नुवितव्यानाम्
सप्तमी
नुवितव्यायाम्
नुवितव्ययोः
नुवितव्यासु


अन्याः