नि + ह्राद् धातुरूपाणि - ह्रादँ अव्यक्ते शब्दे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निह्राद्यते
निह्राद्येते
निह्राद्यन्ते
मध्यम
निह्राद्यसे
निह्राद्येथे
निह्राद्यध्वे
उत्तम
निह्राद्ये
निह्राद्यावहे
निह्राद्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निजह्रादे
निजह्रादाते
निजह्रादिरे
मध्यम
निजह्रादिषे
निजह्रादाथे
निजह्रादिध्वे
उत्तम
निजह्रादे
निजह्रादिवहे
निजह्रादिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निह्रादिता
निह्रादितारौ
निह्रादितारः
मध्यम
निह्रादितासे
निह्रादितासाथे
निह्रादिताध्वे
उत्तम
निह्रादिताहे
निह्रादितास्वहे
निह्रादितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निह्रादिष्यते
निह्रादिष्येते
निह्रादिष्यन्ते
मध्यम
निह्रादिष्यसे
निह्रादिष्येथे
निह्रादिष्यध्वे
उत्तम
निह्रादिष्ये
निह्रादिष्यावहे
निह्रादिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निह्राद्यताम्
निह्राद्येताम्
निह्राद्यन्ताम्
मध्यम
निह्राद्यस्व
निह्राद्येथाम्
निह्राद्यध्वम्
उत्तम
निह्राद्यै
निह्राद्यावहै
निह्राद्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यह्राद्यत
न्यह्राद्येताम्
न्यह्राद्यन्त
मध्यम
न्यह्राद्यथाः
न्यह्राद्येथाम्
न्यह्राद्यध्वम्
उत्तम
न्यह्राद्ये
न्यह्राद्यावहि
न्यह्राद्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निह्राद्येत
निह्राद्येयाताम्
निह्राद्येरन्
मध्यम
निह्राद्येथाः
निह्राद्येयाथाम्
निह्राद्येध्वम्
उत्तम
निह्राद्येय
निह्राद्येवहि
निह्राद्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निह्रादिषीष्ट
निह्रादिषीयास्ताम्
निह्रादिषीरन्
मध्यम
निह्रादिषीष्ठाः
निह्रादिषीयास्थाम्
निह्रादिषीध्वम्
उत्तम
निह्रादिषीय
निह्रादिषीवहि
निह्रादिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यह्रादि
न्यह्रादिषाताम्
न्यह्रादिषत
मध्यम
न्यह्रादिष्ठाः
न्यह्रादिषाथाम्
न्यह्रादिढ्वम्
उत्तम
न्यह्रादिषि
न्यह्रादिष्वहि
न्यह्रादिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यह्रादिष्यत
न्यह्रादिष्येताम्
न्यह्रादिष्यन्त
मध्यम
न्यह्रादिष्यथाः
न्यह्रादिष्येथाम्
न्यह्रादिष्यध्वम्
उत्तम
न्यह्रादिष्ये
न्यह्रादिष्यावहि
न्यह्रादिष्यामहि