नि + स्वस्क् धातुरूपाणि - ष्वस्कँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्वस्क्यते
निस्वस्क्येते
निस्वस्क्यन्ते
मध्यम
निस्वस्क्यसे
निस्वस्क्येथे
निस्वस्क्यध्वे
उत्तम
निस्वस्क्ये
निस्वस्क्यावहे
निस्वस्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निसस्वस्के
निसस्वस्काते
निसस्वस्किरे
मध्यम
निसस्वस्किषे
निसस्वस्काथे
निसस्वस्किध्वे
उत्तम
निसस्वस्के
निसस्वस्किवहे
निसस्वस्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्वस्किता
निस्वस्कितारौ
निस्वस्कितारः
मध्यम
निस्वस्कितासे
निस्वस्कितासाथे
निस्वस्किताध्वे
उत्तम
निस्वस्किताहे
निस्वस्कितास्वहे
निस्वस्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्वस्किष्यते
निस्वस्किष्येते
निस्वस्किष्यन्ते
मध्यम
निस्वस्किष्यसे
निस्वस्किष्येथे
निस्वस्किष्यध्वे
उत्तम
निस्वस्किष्ये
निस्वस्किष्यावहे
निस्वस्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्वस्क्यताम्
निस्वस्क्येताम्
निस्वस्क्यन्ताम्
मध्यम
निस्वस्क्यस्व
निस्वस्क्येथाम्
निस्वस्क्यध्वम्
उत्तम
निस्वस्क्यै
निस्वस्क्यावहै
निस्वस्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यस्वस्क्यत
न्यस्वस्क्येताम्
न्यस्वस्क्यन्त
मध्यम
न्यस्वस्क्यथाः
न्यस्वस्क्येथाम्
न्यस्वस्क्यध्वम्
उत्तम
न्यस्वस्क्ये
न्यस्वस्क्यावहि
न्यस्वस्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निस्वस्क्येत
निस्वस्क्येयाताम्
निस्वस्क्येरन्
मध्यम
निस्वस्क्येथाः
निस्वस्क्येयाथाम्
निस्वस्क्येध्वम्
उत्तम
निस्वस्क्येय
निस्वस्क्येवहि
निस्वस्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निस्वस्किषीष्ट
निस्वस्किषीयास्ताम्
निस्वस्किषीरन्
मध्यम
निस्वस्किषीष्ठाः
निस्वस्किषीयास्थाम्
निस्वस्किषीध्वम्
उत्तम
निस्वस्किषीय
निस्वस्किषीवहि
निस्वस्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यस्वस्कि
न्यस्वस्किषाताम्
न्यस्वस्किषत
मध्यम
न्यस्वस्किष्ठाः
न्यस्वस्किषाथाम्
न्यस्वस्किढ्वम्
उत्तम
न्यस्वस्किषि
न्यस्वस्किष्वहि
न्यस्वस्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यस्वस्किष्यत
न्यस्वस्किष्येताम्
न्यस्वस्किष्यन्त
मध्यम
न्यस्वस्किष्यथाः
न्यस्वस्किष्येथाम्
न्यस्वस्किष्यध्वम्
उत्तम
न्यस्वस्किष्ये
न्यस्वस्किष्यावहि
न्यस्वस्किष्यामहि