नि + स्पर्ध् धातुरूपाणि - स्पर्धँ सङ्घर्षे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्पर्ध्यते
निस्पर्ध्येते
निस्पर्ध्यन्ते
मध्यम
निस्पर्ध्यसे
निस्पर्ध्येथे
निस्पर्ध्यध्वे
उत्तम
निस्पर्ध्ये
निस्पर्ध्यावहे
निस्पर्ध्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निपस्पर्धे
निपस्पर्धाते
निपस्पर्धिरे
मध्यम
निपस्पर्धिषे
निपस्पर्धाथे
निपस्पर्धिध्वे
उत्तम
निपस्पर्धे
निपस्पर्धिवहे
निपस्पर्धिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्पर्धिता
निस्पर्धितारौ
निस्पर्धितारः
मध्यम
निस्पर्धितासे
निस्पर्धितासाथे
निस्पर्धिताध्वे
उत्तम
निस्पर्धिताहे
निस्पर्धितास्वहे
निस्पर्धितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्पर्धिष्यते
निस्पर्धिष्येते
निस्पर्धिष्यन्ते
मध्यम
निस्पर्धिष्यसे
निस्पर्धिष्येथे
निस्पर्धिष्यध्वे
उत्तम
निस्पर्धिष्ये
निस्पर्धिष्यावहे
निस्पर्धिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्पर्ध्यताम्
निस्पर्ध्येताम्
निस्पर्ध्यन्ताम्
मध्यम
निस्पर्ध्यस्व
निस्पर्ध्येथाम्
निस्पर्ध्यध्वम्
उत्तम
निस्पर्ध्यै
निस्पर्ध्यावहै
निस्पर्ध्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यस्पर्ध्यत
न्यस्पर्ध्येताम्
न्यस्पर्ध्यन्त
मध्यम
न्यस्पर्ध्यथाः
न्यस्पर्ध्येथाम्
न्यस्पर्ध्यध्वम्
उत्तम
न्यस्पर्ध्ये
न्यस्पर्ध्यावहि
न्यस्पर्ध्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निस्पर्ध्येत
निस्पर्ध्येयाताम्
निस्पर्ध्येरन्
मध्यम
निस्पर्ध्येथाः
निस्पर्ध्येयाथाम्
निस्पर्ध्येध्वम्
उत्तम
निस्पर्ध्येय
निस्पर्ध्येवहि
निस्पर्ध्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निस्पर्धिषीष्ट
निस्पर्धिषीयास्ताम्
निस्पर्धिषीरन्
मध्यम
निस्पर्धिषीष्ठाः
निस्पर्धिषीयास्थाम्
निस्पर्धिषीध्वम्
उत्तम
निस्पर्धिषीय
निस्पर्धिषीवहि
निस्पर्धिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यस्पर्धि
न्यस्पर्धिषाताम्
न्यस्पर्धिषत
मध्यम
न्यस्पर्धिष्ठाः
न्यस्पर्धिषाथाम्
न्यस्पर्धिढ्वम्
उत्तम
न्यस्पर्धिषि
न्यस्पर्धिष्वहि
न्यस्पर्धिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यस्पर्धिष्यत
न्यस्पर्धिष्येताम्
न्यस्पर्धिष्यन्त
मध्यम
न्यस्पर्धिष्यथाः
न्यस्पर्धिष्येथाम्
न्यस्पर्धिष्यध्वम्
उत्तम
न्यस्पर्धिष्ये
न्यस्पर्धिष्यावहि
न्यस्पर्धिष्यामहि