नि + सच् धातुरूपाणि - षचँ समवाये - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निसच्यते
निसच्येते
निसच्यन्ते
मध्यम
निसच्यसे
निसच्येथे
निसच्यध्वे
उत्तम
निसच्ये
निसच्यावहे
निसच्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निसेचे
निसेचाते
निसेचिरे
मध्यम
निसेचिषे
निसेचाथे
निसेचिध्वे
उत्तम
निसेचे
निसेचिवहे
निसेचिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निसचिता
निसचितारौ
निसचितारः
मध्यम
निसचितासे
निसचितासाथे
निसचिताध्वे
उत्तम
निसचिताहे
निसचितास्वहे
निसचितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निसचिष्यते
निसचिष्येते
निसचिष्यन्ते
मध्यम
निसचिष्यसे
निसचिष्येथे
निसचिष्यध्वे
उत्तम
निसचिष्ये
निसचिष्यावहे
निसचिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निसच्यताम्
निसच्येताम्
निसच्यन्ताम्
मध्यम
निसच्यस्व
निसच्येथाम्
निसच्यध्वम्
उत्तम
निसच्यै
निसच्यावहै
निसच्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यसच्यत
न्यसच्येताम्
न्यसच्यन्त
मध्यम
न्यसच्यथाः
न्यसच्येथाम्
न्यसच्यध्वम्
उत्तम
न्यसच्ये
न्यसच्यावहि
न्यसच्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निसच्येत
निसच्येयाताम्
निसच्येरन्
मध्यम
निसच्येथाः
निसच्येयाथाम्
निसच्येध्वम्
उत्तम
निसच्येय
निसच्येवहि
निसच्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निसचिषीष्ट
निसचिषीयास्ताम्
निसचिषीरन्
मध्यम
निसचिषीष्ठाः
निसचिषीयास्थाम्
निसचिषीध्वम्
उत्तम
निसचिषीय
निसचिषीवहि
निसचिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यसाचि
न्यसचिषाताम्
न्यसचिषत
मध्यम
न्यसचिष्ठाः
न्यसचिषाथाम्
न्यसचिढ्वम्
उत्तम
न्यसचिषि
न्यसचिष्वहि
न्यसचिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यसचिष्यत
न्यसचिष्येताम्
न्यसचिष्यन्त
मध्यम
न्यसचिष्यथाः
न्यसचिष्येथाम्
न्यसचिष्यध्वम्
उत्तम
न्यसचिष्ये
न्यसचिष्यावहि
न्यसचिष्यामहि